Book Title: Katantra Vyakaranam Part 03 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
५२४
कातन्त्रव्याकरणम्
साम्यम्
३1४/७५
साम्यम्
गौरवम्
३१९. का० चादियोगे च
२।३। वमनसादेशनिषेधः साम्यम् पा० न च-वा-हाहैवयुक्त ८।१।२४ वमनसादेशनिषेधः साम्यम् ३२०. का० चायः किश्चक्रीयिते ३।४।५ कि-आदेश: साम्यम् पाल चाय: की
६।१।२१ की-आदेश: साम्यम ३२१. का० चुरादेश्च
३२।११ इन् प्रत्ययः अर्थलाघवम् पा० सत्यापपाशरूपीणातृल- ३।१।२५ णिच् प्रत्ययः सूत्रलाघवम्
श्लोकसेनालोमत्वच० ३२२. का० चे: कि वा
३।६।३२ ककारादश: साम्यम् पा० विभाषा चे:
७।३।५८ ककारादेशः ३२३. का० चेक्रीयितान्तात्
३।२।४३ आत्मनेपदम् उत्कर्ष: पा० अनुदात्तङित आत्मनेपदम् १।३।१२ आत्मनेपदम् अपकर्षः ३२४. का० चेक्रीयिते च
गुणादेशः
साम्यम पा० यङि च
७।४।३० गुणादेश: ३२५. का० छशोश्च
३।६।६० षकारादेश: पा० व्रश्चभ्रस्जसृजमृजयजराज- ८।२।३६ षकारादेशः गौरवम्
भ्राजच्छशां षः । ३२६. का० जक्षादिश्च
३।३।६ अभ्यस्तसंज्ञा साम्यम् पा० जक्षित्यादयः षट
६।१।६ अभ्यस्तसंज्ञा साम्यम् ३२७. का० जझाशकारेषु अकारम् । १।४।१२ अकारादेशः लाघवम्
पा० स्ताः चुना श्चुः ८:४।४० चवर्गादशः गौरवम् ३२८. का० जनिवध्योश्च
३।४।६७ ह्रस्वादेश: पा० जनिवध्योश्च
७।३।३५ ह्रस्वादेश: ३२९. का जपादीनां च
३।३।३२ अनुस्वारागमः लाघवम् पा० जपजभदहदशभञ्जपशां च ७।४।८६ नुमागमः ३३०. का जरा जरस स्वरे वा २।३।२४ जरसादेश: साम्यम्
पा० जराया जरसन्यतरस्याम् । ७।२।१०१ जरसादेशः साम्यम् ३३१. का० जसि
२।१।१८ दीर्घादेश: लाघवम् पा० प्रथमयोः पूर्वसवर्णः ६।१।१०२ दीर्घादेश: ३३२. का० जस्शसोः शिः २।२।१० शि-आदेश: साम्यम्
पा० जस्शसो: शि: ७।१।२९. शि-आदेश: साम्यम्
साम्यम् साम्यम्
गौरवम्
गौरवम्

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662