________________
५२४
कातन्त्रव्याकरणम्
साम्यम्
३1४/७५
साम्यम्
गौरवम्
३१९. का० चादियोगे च
२।३। वमनसादेशनिषेधः साम्यम् पा० न च-वा-हाहैवयुक्त ८।१।२४ वमनसादेशनिषेधः साम्यम् ३२०. का० चायः किश्चक्रीयिते ३।४।५ कि-आदेश: साम्यम् पाल चाय: की
६।१।२१ की-आदेश: साम्यम ३२१. का० चुरादेश्च
३२।११ इन् प्रत्ययः अर्थलाघवम् पा० सत्यापपाशरूपीणातृल- ३।१।२५ णिच् प्रत्ययः सूत्रलाघवम्
श्लोकसेनालोमत्वच० ३२२. का० चे: कि वा
३।६।३२ ककारादश: साम्यम् पा० विभाषा चे:
७।३।५८ ककारादेशः ३२३. का० चेक्रीयितान्तात्
३।२।४३ आत्मनेपदम् उत्कर्ष: पा० अनुदात्तङित आत्मनेपदम् १।३।१२ आत्मनेपदम् अपकर्षः ३२४. का० चेक्रीयिते च
गुणादेशः
साम्यम पा० यङि च
७।४।३० गुणादेश: ३२५. का० छशोश्च
३।६।६० षकारादेश: पा० व्रश्चभ्रस्जसृजमृजयजराज- ८।२।३६ षकारादेशः गौरवम्
भ्राजच्छशां षः । ३२६. का० जक्षादिश्च
३।३।६ अभ्यस्तसंज्ञा साम्यम् पा० जक्षित्यादयः षट
६।१।६ अभ्यस्तसंज्ञा साम्यम् ३२७. का० जझाशकारेषु अकारम् । १।४।१२ अकारादेशः लाघवम्
पा० स्ताः चुना श्चुः ८:४।४० चवर्गादशः गौरवम् ३२८. का० जनिवध्योश्च
३।४।६७ ह्रस्वादेश: पा० जनिवध्योश्च
७।३।३५ ह्रस्वादेश: ३२९. का जपादीनां च
३।३।३२ अनुस्वारागमः लाघवम् पा० जपजभदहदशभञ्जपशां च ७।४।८६ नुमागमः ३३०. का जरा जरस स्वरे वा २।३।२४ जरसादेश: साम्यम्
पा० जराया जरसन्यतरस्याम् । ७।२।१०१ जरसादेशः साम्यम् ३३१. का० जसि
२।१।१८ दीर्घादेश: लाघवम् पा० प्रथमयोः पूर्वसवर्णः ६।१।१०२ दीर्घादेश: ३३२. का० जस्शसोः शिः २।२।१० शि-आदेश: साम्यम्
पा० जस्शसो: शि: ७।१।२९. शि-आदेश: साम्यम्
साम्यम् साम्यम्
गौरवम्
गौरवम्