________________
परिशिष्टम्-२
५२३
लाघवम्
३०५. का० ङस् स्यः
२।१।२२ स्यादेश: अर्थलाघवम् पा० टाङसिङसामिनात्स्याः ७।१।१२ स्यादेशः सूत्रलाघवम् ३०६. का०ङिः स्मिन्
२।१।२७ स्मिन्-आदेश: साम्यम् पा० ङसिङ्योः स्मात्स्मिनौ ७।१।१५ स्मिन्-आदेश: साम्यम ३०७. का० डिरौ सपूर्वः
२।१।६० औकारादेशः पा० अच्च घे:, वृद्धिरेचि ७।३।११९, ‘औ-अ-वृद्धि' गौरवम्
६।१८८ आदेशा: ३०८. का डे
२।१।५७ ‘ए-ओ' आदेशौ । साम्यम् पा० घेर्डिति ७।३।१११ गुणादेश:
साम्यम् ३०९. का० उर्यः
२।१।२४ य-आदेश: साम्यम पा० उर्यः
७।१।१३ य-आदेश: साम्यम् ३१०. काचं शे
१।४।६ चकारादेशः उत्कर्षः पा० स्तोः चुना श्चुः
८।४।४० चवर्गादेश: अपकर्षः ३११. का० चकास्कास्प्रत्ययान्तेभ्यः ३।२।१७ आम्प्रत्ययः साम्यम्
पा० कास्प्रत्ययादाममन्त्रे लिटि ३।१।३५ आम्प्रत्ययः साम्यम् ३१२. का० चक्षिङः ख्याञ् ३।४।८९ ख्याञादेश: साम्यम् पा० चक्षिङ: ख्याञ्
२।४।५४ ख्याञादेश: साम्यम ३१३. का० चण्परोक्षाचेक्रीयितसनन्तेषु ३।३।७ धातोर्द्रित्वम् लाघवम् पा० लिटि धातोरनभ्यासस्य, ३१८, धातात्विम् सन्यङोः, चङि
९.११ ३१४. का० चतुरः
२।१।७४ नु-आगम: साम्यम् पा० षट्चतुर्थ्यश्च ७।११५५ नुडागमः
साम्यम् ३१५. का० चतुरो वाशब्दस्योत्वम् २।२।४१ उत्त्वम्
साम्यम् पा० चतुतिपदिकम्
साम्यम् ३१६. का० चरफलोरुच्च परस्यास्य ३।३।३३ अनुस्वारागम: लाघवम्
उकारादेशश्च पा० चरफलोश्च, उत्परस्यात: ७।४।८७.८८ उकारादेशश्च ३१७. का० चवर्गदृगादीनां च २०३।४८ गकारादेशः लाघवम् पा० चो: कुः
८।२।३० ३१८. का० चवर्गस्य किरसवणे ३।६।५५ कि-आदेश:.
सारल्यम् पा० चा: कुः
८।२।३० कवर्गादेश: दुर्बोधता
गौरवम्
गौरवम्
गौरवम्