________________
५२२
कातन्त्रव्याकरणम्
गौरवम्
गौरवम्
२९२. का० घुटि चासम्बुद्धौ २।२।१७ उपधादीर्घः साम्यम्
पा० सर्वनामस्थाने चासम्बुद्धौ ६।४८ उपधादीर्घः साम्यम् २९३. का० घुटि त्वै
२।२।२४ ऐ-आदेश: लाघवम् पा० सख्युरसंबुद्धौ,अचो णिति ७।१।१२; णिद्वद्भावो
७।२।११५ वृद्धिश्च २९४. का० घोषवति लोपम् १।५।११ विसर्गलोप: लाघवम् पा० भोभगोअघोअपूर्वस्य योऽशि, ८।३।१७: यादेशो लोपश्च लोप: शाक०
१९ २९५. का० घोषवत्स्वरपरः
१।५।१३ रेफादेशः
साम्यम् पा० ससजुषो रुः
८।२।६६ रुत्वम्
साम्यम् २९६. का घोषवन्तोऽन्ये
१।१।१२ घोषवत्संज्ञा अन्वर्थता पा० सञ्ज्ञासूत्राभाव:
हश्प्रत्याहारः कृत्रिमता २९७. का० घ्राध्मोरी
३।४।७६ ईकारादेशः साम्यम् पा० ई घ्राध्मः
७।४।३१ ईकारादेश: साम्यम् २९८. का० घ्रो जिघ्रः
३।६।७१ जिघ्रादेशः स्पष्टावबोध: पा० पाघ्राध्मास्थाम्नादाण ७।३।७८ जिघ्रादेश: सूत्रलाघवम् २९९. का० ङणना ह्रस्वोपधाः स्वरे द्विः १।४७ द्वित्वम् लाघवम्
पा० ङमो ह्रस्वादचि ङमुण् नित्यम् ८।३।३२ ङमुडागमः ३००. का० ङवन्ति यै-यास-यास-याम् २।१।४२ य-प्रभृतय आदेशाः लाघवम् पा० याडाप:, वृद्धिरेचि, अक: ७।३।११३: याडागमादि सवणे दीर्घः
६।१।८८,१०१ ३०१. का० ङसिङसोरलोपश्च २।१।५८ अलोप-ए-ओ- लाघवम्
आदेशा: पा० घेर्डिति, ङसिङसोश्च ७।३।१११; गुण: पूर्वरूपं च गौरवम्
६।१।११० ३०२. का० सिङसोरुमः २।१।६२ उकारादेश: साम्यम् पा० ख्यत्यात् परस्य
६।१।११२ उकारादेश: ३०३. का० ङसिः स्मात्
२।१।२६ स्मात्-आदेश: साम्यम् पा० ङसिड्यो: स्मास्मिनौ ७।१।१५ स्मात्-आदेश: साम्यम् ३०४. का० ङसिरात्
२।१।२१ आत्-आदेशः शब्दलाघवम् पाल टाङसिङसामिनात्स्याः ७।१।१२ आत्-आदेश:सूत्रसंख्यालाघवम्
गौरवम्
गौरवम्
गौरवम्
साम्यम्