________________
५०८
कातन्त्रव्याकरणम्
साम्यम्
साम्यम्
गोरवम्
गौरवम्
साम्यम्
१००. का० अस्य वमोर्दीर्घः ३।८।११ दीर्घादेशः लाघवम्
पा० अतो दी? यत्रि ७।३।१०१ दीर्घादेश: बोधे भ्रान्तिः १०१. का० अस्यादेः सर्वत्र ३।३।१८ दीर्घादेश: पा० अत आदे:
७।४।७० दीर्घादेश: साम्यम् १०२. का० अस्यैकव्यञ्जनमध्ये० ३।४।५१ एत्वमभ्यासलोपश्च साम्यम्
पा० अत एकहल्मध्येऽनादेशादेर्लिटि ६।४।१२० एत्वमभ्यासलोपश्च साम्यम् १०३. का० अस्योकारः सार्वधातुके० ३।४।३९ उकारादेश:
पा० अत उत् सार्वधातुके ६।४।११० उकारादेश: साम्यम् १०४. का० अस्योपधाया दीर्घो वृद्धि० ३।६।५ दी? वृद्धिश्च लाघवम् पा० अचो णिति,अत उपधायाः ७।२।११५, वृद्ध्यादेश:
११६ १०५. का० अह्नः सः
२।३।५३ सकारादेश: लाघवम् पा० अहन्, रोऽसुपि ८।२।६८.६९ रु-र' आदेशो १०६. का० आकारस्योसि
३।६।३७ आकारलोपः पा० आतो लोप इटि च ६।४।३४ आकारलोपः साम्यम् १०७. का आकारादट औ ३।५।४१ आकारादेश: लाघवम्
पा० आत औ णल: ७।१।३४ आकारादेश: १०८. का० आकारो महतःकार्यस्तुल्या ० २।५।२१ आकारादेशः साम्यम्
पा० आन्महत: समानाधिकरण० ६।३।४६ आकारादेश: १०९. का० आख्याताच्च तमादयः २:६।४० तमादिप्रत्यया: लाघवम् पा० अतिशायने तमबिष्ठनौ---- ५।३।५५- 'तमप्' आदिवा बहूनां०
५७.९२.९३ प्रत्ययाः ११०. का० आगम उदनुबन्यः स्वरादन्त्यात् ०२।१।६ उदनुबन्धागमव्यवस्था लाघवम्
पा० मिदचोऽन्त्यात् परः १।१।४७ मिदागमव्यवस्था गौरवम् १११. का० आ च न सम्बुद्धौ १७० 'आर्-आ' लाघवम्
आ-देशाभावः पा० ह्रस्वस्य गुणः, उरण रपरः ७।३।१०८: गुणो रपरत्वं च गौरवम्
१।११५१ ११२. का० आते आथे इति च ३।६।६३ इकारादेशः लाघवम् पा० आतो ङितः
७।२।८१ इयादेश: ११३. का० आत्मने चानकारात् ३।५।३९ नलोपादेश:
क
गौरवम्
साम्यम्
गौरवम्
गौरवम् गौरवम्