Book Title: Katantra Vyakaranam Part 03 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 534
________________ ४९६ कातन्त्रव्याकरणम् जान्त:स्थापवर्गपरस्यावणे२७ । गुणश्चक्रीयिते२८ । दीघोंऽनागमस्य२९ । वन्चिस्रन्सिध्वन्सिभ्रन्सिकसिपतिपदिस्कन्दामन्तो नी । अतोऽन्तोऽनुस्वारोऽनुनासिकान्तस्य १ । जपानां च २ । चरफलोरुच्च परस्यास्य३३ । ऋमतो री:३४ । अलोपे समानस्य सन्वल्लघुनीनि चण्परे ३५| दीपों लघो:३६ । अत् त्वरादीनां च३७ । इतो लोपोऽभ्यासस्य३८ । सनि मिमीमादारभलभशकपतपदामिस् स्वरस्य २९ । आप्नोतरी:४० । दन्भरिच्च ९ । दिगि दयते: परोक्षायाम्४२ । सूत्रसंख्या ४९७+४२=५३९ चतुर्थः पादः सपरस्वरायाः सम्प्रसारणमन्त:स्थाया: १ । अहिज्यावयिव्यधिवष्टिव्यचिपच्छिवृश्चिभ्रस्जीनामगणे । स्वपिवचियजादीनां यणपरोक्षाशीःषु । परोक्षायामभ्यासस्योभयेषाम् । व्यथेश्च । न वाथ्योरगणे च । स्वपिस्यमिव्यां चक्रीयिते । स्वापश्चणि" । ग्रहिस्वपिप्रच्छां सनि । चाय: किश्चक्रीयिते । प्याय: पि: परोक्षायाम् ११ । श्वयतेर्वा१२ । कारिते च संश्चणो:१३ । ह्वयतेर्नित्यम्१४ । अभ्यस्तस्य च१५ । द्युतिस्वाप्योर'भ्यासस्य १६ । न सम्प्रसारणे १७ । वशेश्चक्रीयिते१८। प्रच्छादीनां परोक्षायाम् १९ । सन्ध्यक्षरान्तानामाकारोऽविकरणे २० । न व्ययते: परोक्षायाम् २१ । मीनातिमिनोतिर्दाङां गणवृद्धिस्थाने २२ । सनि दाङ: २३ । स्मिजिक्रीडामिनि२४। सृजिदृशोरागमोऽकार: स्वरात् परो धुटि गणवृद्धिस्थाने २५ । दीङोऽन्तो यकार: स्वरादावगुणे २६। आलोपोऽसार्वधातुके २७ । इटि च" । दामागायतिपिबतिस्थास्यतिजहातीनामीकारो व्यञ्जनादौ २१ | आशिष्येकार:३० । अन उस् सिजभ्यस्तविदादिभ्योऽभव:३१ । इचस्तलोप:३२ । हेरकारादहन्ते:३३ | नोश्च विकरणादसंयोगात्२४ । उकाराच्च२५ । उकारलोपो वमोर्वा३६ । करोतेर्नित्यम् । ये च३८ । अस्योकार: सार्वधातुकेऽगुणे ३९ । रुधादेर्विकरणान्तस्य लोप:४० । अस्तेरादे:४१ । अभ्यप्तानामाकारस्य४२ । त्र्यादीनां विकरणस्य४३ । उभयेषामीकारो व्यञ्जनादावद:४४ । इकारो दरिद्रात: ४५ । लोप: सप्तम्यां जहाते:४६ । धुटि हन्ते: सार्वधातुके ४७ । शासेरिदुपधाया अण्व्यञ्जनयो:४८ । हन्तेर्ज हो ४९ । दाम्त्योरेऽभ्यासलोपश्च५° । अस्यैकव्यञ्जनमध्येऽनादेशादेः परोक्षायाम्५१ । थलि च सेटि५२ । तृफलभजत्रपन्थिग्रन्थिदन्भीनां च५३ । न शसददवादिगुणिनाम्५४ । स्वरादाविवोंवर्णान्तस्य धातोरियुवौ ५५ । अभ्यासस्यासवणे५६ । नोर्विकरणस्य५७ । य इवर्णस्यासंयोगपूर्वस्यानेकाक्षरस्य५८ । इणश्न५९ । नोर्वकारो विकरणस्य । जुहोतेः सार्वधातुके ६१ । भुवो वोऽन्तः परोक्षाऽद्यतन्यो: ६२ । गोहेरूदुपधाया:६३ । दुषः कारिते६४ । मानुबन्धानां ह्रस्व:६५ । इचि वा६६ । जनिवध्योश्च६७ । ओतो यिन्नायी स्वरवत्६८ । औतश्च६९ । नाम्यन्तानां यणायियिन्नाशीभिवचक्रीयितेष ये दीर्घ:०० । इणोऽनपसृष्टम्य । ऋत ईदन्तचिवचक्रीयितयिन्नायिषु०२ । इरन्यगणे७३ । यणाशिषायें । गणोऽर्तिसंयोगाद्या: ५। चेक्रीयिते च ६ । घ्राध्मोरी७७ । यिन्यवर्णस्य । अदर्घस्न मनद्यतन्यो: १९ । वा परोक्षायाम् । वेञश्च वयि:८१ । हन्तेर्वधिराशिषि-२ । अद्यतन्यां च । इणा गा । इङः परोक्षायाम्।

Loading...

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662