________________
४९६
कातन्त्रव्याकरणम्
जान्त:स्थापवर्गपरस्यावणे२७ । गुणश्चक्रीयिते२८ । दीघोंऽनागमस्य२९ । वन्चिस्रन्सिध्वन्सिभ्रन्सिकसिपतिपदिस्कन्दामन्तो नी । अतोऽन्तोऽनुस्वारोऽनुनासिकान्तस्य १ । जपानां च २ । चरफलोरुच्च परस्यास्य३३ । ऋमतो री:३४ । अलोपे समानस्य सन्वल्लघुनीनि चण्परे ३५| दीपों लघो:३६ । अत् त्वरादीनां च३७ । इतो लोपोऽभ्यासस्य३८ । सनि मिमीमादारभलभशकपतपदामिस् स्वरस्य २९ । आप्नोतरी:४० । दन्भरिच्च ९ । दिगि दयते: परोक्षायाम्४२ ।
सूत्रसंख्या ४९७+४२=५३९
चतुर्थः पादः
सपरस्वरायाः सम्प्रसारणमन्त:स्थाया: १ । अहिज्यावयिव्यधिवष्टिव्यचिपच्छिवृश्चिभ्रस्जीनामगणे । स्वपिवचियजादीनां यणपरोक्षाशीःषु । परोक्षायामभ्यासस्योभयेषाम् । व्यथेश्च । न वाथ्योरगणे च । स्वपिस्यमिव्यां चक्रीयिते । स्वापश्चणि" । ग्रहिस्वपिप्रच्छां सनि । चाय: किश्चक्रीयिते । प्याय: पि: परोक्षायाम् ११ । श्वयतेर्वा१२ । कारिते च संश्चणो:१३ । ह्वयतेर्नित्यम्१४ । अभ्यस्तस्य च१५ । द्युतिस्वाप्योर'भ्यासस्य १६ । न सम्प्रसारणे १७ । वशेश्चक्रीयिते१८। प्रच्छादीनां परोक्षायाम् १९ । सन्ध्यक्षरान्तानामाकारोऽविकरणे २० । न व्ययते: परोक्षायाम् २१ । मीनातिमिनोतिर्दाङां गणवृद्धिस्थाने २२ । सनि दाङ: २३ । स्मिजिक्रीडामिनि२४। सृजिदृशोरागमोऽकार: स्वरात् परो धुटि गणवृद्धिस्थाने २५ । दीङोऽन्तो यकार: स्वरादावगुणे २६। आलोपोऽसार्वधातुके २७ । इटि च" । दामागायतिपिबतिस्थास्यतिजहातीनामीकारो व्यञ्जनादौ २१ | आशिष्येकार:३० । अन उस् सिजभ्यस्तविदादिभ्योऽभव:३१ । इचस्तलोप:३२ । हेरकारादहन्ते:३३ | नोश्च विकरणादसंयोगात्२४ । उकाराच्च२५ । उकारलोपो वमोर्वा३६ । करोतेर्नित्यम् । ये च३८ । अस्योकार: सार्वधातुकेऽगुणे ३९ । रुधादेर्विकरणान्तस्य लोप:४० । अस्तेरादे:४१ । अभ्यप्तानामाकारस्य४२ । त्र्यादीनां विकरणस्य४३ । उभयेषामीकारो व्यञ्जनादावद:४४ । इकारो दरिद्रात: ४५ । लोप: सप्तम्यां जहाते:४६ । धुटि हन्ते: सार्वधातुके ४७ । शासेरिदुपधाया अण्व्यञ्जनयो:४८ । हन्तेर्ज हो ४९ । दाम्त्योरेऽभ्यासलोपश्च५° । अस्यैकव्यञ्जनमध्येऽनादेशादेः परोक्षायाम्५१ । थलि च सेटि५२ । तृफलभजत्रपन्थिग्रन्थिदन्भीनां च५३ । न शसददवादिगुणिनाम्५४ । स्वरादाविवोंवर्णान्तस्य धातोरियुवौ ५५ । अभ्यासस्यासवणे५६ । नोर्विकरणस्य५७ । य इवर्णस्यासंयोगपूर्वस्यानेकाक्षरस्य५८ । इणश्न५९ । नोर्वकारो विकरणस्य । जुहोतेः सार्वधातुके ६१ । भुवो वोऽन्तः परोक्षाऽद्यतन्यो: ६२ । गोहेरूदुपधाया:६३ । दुषः कारिते६४ । मानुबन्धानां ह्रस्व:६५ । इचि वा६६ । जनिवध्योश्च६७ । ओतो यिन्नायी स्वरवत्६८ । औतश्च६९ । नाम्यन्तानां यणायियिन्नाशीभिवचक्रीयितेष ये दीर्घ:०० । इणोऽनपसृष्टम्य । ऋत ईदन्तचिवचक्रीयितयिन्नायिषु०२ । इरन्यगणे७३ । यणाशिषायें । गणोऽर्तिसंयोगाद्या: ५। चेक्रीयिते च ६ । घ्राध्मोरी७७ । यिन्यवर्णस्य । अदर्घस्न मनद्यतन्यो: १९ । वा परोक्षायाम् । वेञश्च वयि:८१ । हन्तेर्वधिराशिषि-२ । अद्यतन्यां च । इणा गा । इङः परोक्षायाम्।