________________
परिशिष्टम्-१
४९५
च२० । क्रियासमभिहारे सर्वकालेषु मध्यमैकवचनं पञ्चम्या: २९ । मायोगेऽद्यतनी २२ । मास्मयोगे ह्यस्तनी च२३ । वर्तमाना२४ । सप्तमी२५ । पञ्चमी२६ । शस्तनी २७ । एवमेवाद्यतनी २८ । परोक्षा२९ । श्वस्तनी३° । आशी:३१ । स्यसंहितानि त्यादीनि भविष्यन्ती२२ । द्यार्दानि क्रियातिपत्ति:३३ । षडाद्याः सार्वधातुकम् ।
या ४१६+३४-४५०
द्वितीयः पादः
प्रत्ययः परः१ । गुप्तिकिदभ्यः सन्' । मानबध्दान्शान्भ्यो दीर्घश्चाभ्यासस्य । धातोर्वा तुमन्तादिच्छतिनैककर्तृकात् । नाम्न आत्मेच्छायां यिन् । काम्य च । उपमानादाचारे । कायि: सलोपश्च८ । इन् कारितं धात्वर्थे । धातोश्च हेतौ१० । चुरादेश्च११ । इनि लिङ्गस्यानेकाक्षरस्यान्त्यस्वरादेर्लोप: १२ । रशब्द ऋतो लघोळञ्जनादे: ९३ । धातोर्यशब्दश्चक्रीयितं क्रियासमभिहारे १४ । गुपृधूपविच्छिपणिपनेराय: १५ । ते धातव:१६ । चकासकासप्रत्ययान्तेभ्य आम् परोक्षायाम् १७ । दययासश्च१८ । नाम्यादेर्गुरुमतोऽनृछ: १९ । उषविदजागृभ्यो वा२० । भीह्रीभृहवां तिवच्च२१ । आमः कृअनुप्रयुज्यते२२ । असभुवौ च परस्मै २३ । सिजद्यतन्याम्२४। सणनिट: शिडन्तानाम्युपधाददृश: २५ । श्रिद्रुस्रुकमिकारितान्तेभ्यश्चण् कर्तरि २६ । अण असवचिख्यातिलिपिसिचिह्न: २७ । पुषादिड्तालकारानुबन्धार्तिशास्तिभ्यश्च परस्मै २८ । इजात्मने पदे: प्रथमैकवचन २९ । भावकर्मणाश्च३० । सार्वधातुके यण३९ । अन् विकरण: कर्तरि३२ । दिवादेर्यन्३३ । नु: स्वादे:३४ । श्रुवः शृ च३५ । स्वराद् रुधादेः परो नशब्द:३६ । तनादेरु:३७। ना ज़्यादे:३८ । आन व्यञ्जनान्ताधौ३९ । आत्मनेपदानि भावकर्मणो:४० । कर्मवत् कर्मकर्ता ९। कर्तरि रुचादिङानुबन्धेभ्य:४२ । चेक्रीयितान्तात्४३ । आय्यन्ताच्च। इन्ञ्य जादेरुभयम् ५। पूर्ववत् सनन्तात्६ । शेषात् कर्तरि परस्मैपदम् ।
सूत्रसंख्या ४५० +४७=४९७
तृतीयः पादः
द्विर्वचनमनभ्यासस्यैकस्वरस्याऽऽद्यस्य' । स्वरादेर्द्वितीयस्य । न नबदरा: संयोगादयोऽये। पूर्वोऽभ्यास: । द्वयमभ्यस्तम् । जक्षादिश्च । चण्परोक्षाचेक्रीयितसनन्तेषु । होत्यादीनां सार्वधातुके । अभ्यासस्याऽऽदिर्व्यञ्जनमवशेष्यम् । शिट्परोऽघोष: १० । द्वितीयचतुर्थयो: प्रथमतृतीयौ १९ । हो ज:१२ । कवर्गस्य चवर्ग:१३ । न कवतेश्चक्रीयिते१४ । ह्रस्व:१५ । ऋवर्णस्याकार: १६ । दीर्घ इणः परोक्षायामगुणे १७ । अस्यादेः सर्वत्र १८ । तस्मानागमः परादिरन्तश्चेत् संयोग: १९ । ऋकार च२० । अश्नोतेश्च२१ । भवतेर:२२ । निजिविजिविषां गुण: सार्वधातुके २३ । भृङ्हाङ्माडामित्२४ । अर्तिपिपत्योश्च २५ । सन्यवर्णस्य २६ । उवर्णस्य