________________
४९४
कातन्त्रव्याकरणम्
रागानक्षत्रयोगाच्च समूहात् साऽस्य देवता । तद् वेत्त्यधीते
तस्येदमेवमादेरणिष्यते ।। २। तेन दीव्यति संसृष्टं तरतीकण चरत्यपि । पण्याच्छिल्पान्नियोगाच्च
क्रीतादेरायुधादण् ि ।।३। नावस्तायें विषाद् वध्ये तुलया संमितेऽपि च । तत्र साधौ यः । ईयस्तु हिते' । यदुगवादित: ११ ।।४। उपमाने वति: १२ । तत्वौ भावे । यण् च प्रकीर्तितः १४ । तदस्यास्तीति मन्त्वन्त्वीन्१५ । संख्यायाः पूरणे डमौ १६ ।।५। द्वेस्तीय: । त्रेस्तु च। अन्तस्थो डे!: ९९। कतिपयात् कते: २० । विंशत्यादेस्तमट २१ । नित्यं शतादेः २२ । षष्ट्याद्यतत्परात् २३ ।।६। विभक्तिसंज्ञा विज्ञेया वक्ष्यन्तेऽतः परं तु ये । अद्यादेः सर्वनाम्नस्ते बहोश्चैव पराः स्मृताः २४ ।।७। तत्रेदमिः२५ । रथोरेतेत्२६ । तेषु त्वेतदकारताम् २० । पञ्चम्यास्तस्२८ । त्र सप्तम्या: २९। इदमो हः । किम: १३ । अत् क्व च ।।८। तहोः कु:३३ । काले किंसर्वयदेकान्येभ्य एव दा४ । इदमो बधुनादानीम्५ । दादानीमौ तदः स्मृतौ ३६ ।।९। सद्यआद्या निपात्यन्ते । प्रकारवचने तु था८ । इदंकिम्भ्यां थमुः कार्य: ३९ । आख्याताच्च तमादयः ४० ।।१०। समासान्तगतानां
वा राजादीनामदन्तता४१ । डानुबन्धेऽन्त्यस्वरादेर्लोपः ४२ ।
तेर्विशतेरपि ।।११। इवर्णावर्णयोर्लोपः स्वरे ये च । नस्तु क्वचित्५ । उवर्णस्त्वोत्वमापाद्यः ४६ । एयेऽकवास्तु लुप्यते ।।१२। कार्याववावावादेशावोकारौकारयोरपि ४८ वृद्धिरादौ सणे.९ । न य्वोः पदाद्योवृद्धिरागमः ५० ।।१३।
सूत्रसंख्या ३६६+५०% ४१६
तृतीयाध्याये आख्यातप्रकरणे प्रथमः पादः
अथ परस्मैपदानि नव' । पराण्यात्मने । त्रीणि त्रीणि प्रथममध्यमोत्तमा: । युगपद्वचने पर: पुरुषाणाम् । नाम्नि प्रयुज्यमानेऽपि प्रथम: । युष्मदि मध्यम: । अस्मद्युत्तमः । अदाब्दाधो दा । क्रियाभावी धात:९ । काले १० । सम्प्रति वर्तमाना ११ । स्मनातीत १२ । परोक्षा१३ । भृतकरणवत्यश्च१४ । भविष्यति भविष्यन्न्याशीःश्वस्तन्य: १५ । तासां स्वसंज्ञाभि: कालविशेष: १६ । प्रयोगतश्च । पञ्चम्यनुमतौ १८ । समर्थनाशिघोश्च१२ । विध्यादिषु सप्तमी