________________
परिशिष्टम् - १
४९३
४७
४८
प्रत्ययविकारागमस्थः सिः षं नुविसर्जनीयषान्तरोऽपि । रषृवर्णेभ्यो नो णमनन्त्यः स्वरहयवकवर्गपवर्गान्तरोऽपि । स्त्रियामादा'" । नदाद्यन्चिवाव्यन्स्यन्तृसखिनान्तेभ्य ई५० । ईकारे स्त्रीकृतेऽलोप्यः ५९ । स्वरो ह्रस्वो नपुंसके ५२ ।
सूत्रसंख्या २८५+५२=३३७
पञ्चमः पादः [समासः ]
नाम्नां समासो युक्तार्थः । तत्स्था लोप्या विभक्तयः २ ।
१
यत्सुभोः ४ ।। १।
प्रकृतिश्च स्वरान्तस्यः । व्यञ्जनान्तस्य पदे तुल्याधिकरणे
विज्ञेयः
६
१०
संख्यापूर्वी द्विगुरिति ज्ञेयः । विभक्तयो द्वितीयाद्या नाम्ना परपदेन तु । समस्यन्ते समासो हि ज्ञेयस्तत्पुरुषः स च' ।।३। स्यातां यदि पदे द्वे तु यदि वा स्युर्बहून्यपि । तान्यन्यस्य पदस्यार्थे बहुव्रीहिः ९ । विदिक् तथा ।।४। द्वन्द्वः समुच्चयो नाम्नोर्बहूनां वापि यो भवेत् १ । अल्पस्वरतरं तत्र पूर्वम् १२ । यच्चार्चितं द्वयोः १३ पूर्वं वाच्यं भवेद् यस्य सोऽव्ययीभाव इष्यते I स नपुंसकलिङ्गं स्यात् ५। द्वन्द्वैकत्वम् १६ । तथा द्विगो: १७ ।।६। पुंवद् भाषितपुंस्कानूङपूरण्यादिषु तुल्याधिकरणे । कर्मधारयसंज्ञे तु
।।५।
४
स्त्रियाम् ।
.१८
आकारो महतः
कर्मधारयः ५ ।
७
तत्पुरुषावुभौ ।। २।
संज्ञापूरणीकोपधास्तु पुंवद्भावो कार्यस्तुल्याधिकरणे पदे २९ ।। ८ ।
1
२२
नस्य
1
।।९।
लोप्यः तत्पुरुषे 1 स्वरेऽ ऽक्षरविपर्ययः २३ को: कत्२४। का त्वीषदर्थेऽ क्षे २५ । पुरुषे तु विभाषया २६ याकारौ स्त्रीकृतौ ह्रस्वौ क्वचित् । ह्रस्वस्य दीर्घता २८ । अनव्ययविसृष्टस्तु सकारं कपवर्गयोः २९ ।। १० ।
२७
षष्ठः पादः [ तद्धितः ]
सूत्रसंख्या ३३७+२९=३६६
न ।।७।
विधीयते २०
वाऽणपत्ये' । ण्य गर्गादे: २ । कुञ्जादेरायनण् स्मृतः । त्र्यत्र्यादेरेयण् । इणत: ५ । बाह्रादेश्च
विधीयते ।। ५ ।
६