________________
४९२
कातन्त्रव्याकरणम्
युवावौ द्विवाचिषु । अमौ चाम् । आन् शस् । त्वमहं सौ सविभक्तयो:१० । यूयं वयं जसि११ । त्भ्यम् मह्यं ङयि१२ । तव मम ङसि१३ । अत् पञ्चम्यद्वित्वे ४ । भ्यसभ्यम्१५ । सामाकम् १६ । एत्वमस्थानिनि१७ । आत्वं व्यञ्जनादौ १८ । रे:१९ । अष्टन: सर्वास्२० । औ तस्माज्जस्शसो:२१ । अर्वनर्वन्तिरसावनञ् २२ । सौ च मघवान् मघवा वा२३ । जरा जरस् स्वरे वा२४ । त्रिचतुरोः स्त्रियां तिसृ चतसृ विभक्तौ २५ । तौ रं स्वरे २६ । न नामि दीर्घम्२७ न वा२८। त्यदादीनाम विभक्तो२९ । किम् क:३० । दोऽद्वेर्म:३१ । सो स:३२ । तस्य च३३ । इदमियमयम्पुंसि३४ । अद् व्यञ्जनेऽनक्२५ । टोसोरन:३६ । एतस्य चान्वादेशे द्वितीयायां चैन:३७ । तस्माद् भिस् भिर् २८ । अदसश्च३९ । सावौ सिलोपश्च० । उत्वं मात्४१ । एद् बहुत्वे त्वी २ । अपां भे द:४३ । विरामव्यञ्जनादिष्वनडुनहिवन्सानां च ४ । स्रसिध्वसोश्च४५ । हशषछान्तेजार्दानां ड:४६ । दादेहस्य ग:४७ । चवर्गदृगादीनां च ८ । मुहादीनां वा४१ । हचतुर्थान्तस्य धातोस्तृतीयादेरादिचतुर्थत्वमकृतवत्५ । सजुषाशिषो र:५१ । इरुरोरीरूरौ५२। अह्नः स:५३ । संयोगान्तस्य लोप:५४ । संयोगादेधुंट:५५ । लिङ्गान्तनकारस्य५६ । न संबुद्धौ । न संयोगान्तावलुप्तवच्च पूर्वविधौ५८ । इसुस्दोषां घोषवति र:५९ । धुटां तृतीय:६० । अघोषे प्रथम:६१ । वा विरामे६२ । रेफसोर्विसर्जनीय:६३ । विरामव्यञ्जनादावुक्तं नपुंसकात् स्यमोर्लोपेऽपि६४ |
सूत्रसंख्या २२१+६४२८५
चतुर्थः पादः [ कारकम् ]
अव्ययीभावादकारान्ताद् विभक्तीनाममपञ्चम्या: । वा तृतीयासप्तम्यो:२ । अन्यस्माल्लुक् । अव्ययाच्च । रूढानां बहुत्वेऽस्त्रियामपत्यप्रत्ययस्य' । गर्गयस्कबिदादीनां च । भृग्वत्र्याङ्गिरसकुत्सवसिष्टगोतमभ्यश्च । यतोऽपेति भयमादत्ते वा तदपादानम् । ईप्सितं च रक्षार्थानाम् । यस्मे दित्सा रोचते धारयते वा तत् सम्प्रदानम् १° | य आधारस्तदधिकरणम् ११॥ येन क्रियते तत् करणम् १२ । यत् क्रियते तत् कर्म१३ । य: करोति स कर्ता१४ । कारयति यः स हेतुश्च५ । तेषां परमुभयप्राप्तौ १६ । प्रथमा विभक्तिर्लिङ्गार्थवचने १७ । आमन्त्रणे च१८॥ शेषाः कर्मकरणसम्प्रदानापादानस्वाम्यायधिकरणेषु १९ । पर्यपायोगे पञ्चमी२०। दिगितरर्तेऽन्यैश्च२९। द्वितीयेनेन२२ । कर्मप्रवचनीयेश्च२३। गत्यर्थकर्मणि द्वितीयाचत्यॊ चेष्टायामनध्वनि २४। मन्यकर्मणि चानादरेऽप्राणिनि २५ । नम:स्वस्तिस्वाहाम्वधाऽलंवषड्योगे चतुर्थी २६ । तादh२७। तुमर्थाच्च भाववाचिन:२८ । तृतीया सहयोग२९ । हत्व] ३० । कत्सितेऽङ्ग३१ । विशेषणे३२ | कर्तरि च३३ । कालभावयोः सप्तमा २४ । स्वामीश्वराधिपतिदायादसाक्षिप्रतिभप्रसतैः षष्ठी च३५ । निर्धारणे च२६ । षष्ठी हेतुप्रयोग३७ । स्मृत्यर्थकर्मणि २८ । करोतेः प्रतियत्ने३९ । हिंसार्थानामज्वर:४० । कर्तृकर्मणा: कृति नित्यम् ४१ । न निष्ठादिष४२ । षडो णो ने४३ । मनोरनस्वारो धुटि४४ । वर्ग वर्गान्न: ४। तवर्गश्चटवर्गयांगे चटवर्गौ४६ । नामिकरपर: