________________
परिशिष्टम् - १
४९१ सि:४८ । व्यञ्जनाच्च ९ । अग्नेरमोऽकार:५० । औकार: पूर्वम्५१ । शसोऽकार: सश्च नोऽस्त्रियाम्५२। टा ना५३ । अदोऽमुश्च५४ । इरेदुराज्जसि५५ । संबुद्धौ च५६ । डे५७ । ङसिङसोरलोपश्च५८ | गोश्च५९ । डिरौ सपूर्व:६० । सखिपत्योर्डि:६१ । ङसिङसोरुम:६२ । ऋदन्तात् सपूर्व:६३ । आ सौ सिलोपश्च६४ । अग्निवच्छसि६५ । अर् ङौ६६ । घुटि च६७ । धातोस्तृशब्दस्याऽऽर्६८ । स्वस्रादीनां च६९ । आ च न संबुद्धौ । ह्रस्वनदीश्रद्धाभ्य: सिर्लोपम् १ । आमि च न:७२। वेस्त्रयश्च७३ । चत्र:७४ । संख्यायाः ष्णान्ताया: ७५ । कतेश्च जस्शसोलुंक ७६ । नियो डिराम्॥
सूत्रसंख्या ७९ + ७७ = १५६
द्वितीयः पादः
न सखिष्टादावग्नि:१ । पतिरसमासे २ । स्त्री नीवत्' । स्त्र्याख्यावियुवौ वामि । ह्रस्वश्च ङवति५ । नपुंसकात् स्यमार्लोपा न च तदुक्तम् । अकारादसम्बुद्धो मश्च । अन्यादेस्तु तुः । औरीम् । जस्शसाः शि:१० । धुट्स्वराद् घुटि नुः ११ । नामिनः स्वरे १२ । अस्थिदधिसक्थ्यक्ष्णामन्नन्तष्टादौ १३ । भाषितस्कं वद वा१४ । दीर्घमामि सनौ१५। नान्तस्य चोपधाया:१६ । घुटि चासम्बुद्धो१७ । सान्तमहतानोंपधाया:१८ | अपश्च९९ । अन्त्वसन्तस्य चाधातोः सौ२० । इन्हन्पृषार्यम्णां शौ च२९ । उशन: पुरुदंशोऽनेहसां सावनन्त:२२ । सख्युश्च२३ । घुटि त्वै२४ । दिव उद् व्यञ्जने२५ । औ सौ२६ । वाम्या २७ । यजेरममासे नुर्घटि२८। अभ्यस्तादन्तिरनकार: २९ । वा नसके । त्दभादिभ्य ईकारे२१ । हनहेर्घिरुपधालोपे२२। गोरौ घुटि ३३ । अम्शसोरा३४ । पन्थिमन्थ्यभक्षीणां सौ २५ । अनन्तो घटि२६ । अघटस्वरे लोपम्३७ । व्यञ्जने चैषां नि:८ । अनुषङ्गश्चाक्रुञ्चत्३९ । पुंसोऽन्शब्दलोप:४० । चतुरो वाशब्दस्योत्वम् । अनडुहश्च४२ । सौ नु:४३ । सम्बुद्धावुभयोह्रस्व:४४ । अदस: पदे म:४५| अघुटस्वरादौ सेटकस्यापि वन्सेर्वशब्दस्योत्वम् ६ । श्वयुवमघोनां च । वाहेर्वाशब्दस्यौ। अन्चेरलोप: पूर्वस्य च दीर्घ:४९ । तिर्यङ् तिरश्चि:५० । उदङ् उदीचि:५१ । पात् पदं समासान्त:५२ । अवमसंयोगादनोऽलोपोऽलुप्तवच्च पूर्वविधौ५३ । ईड्योर्वा५४ । आ धातोरघुट्स्वर५५। ईदृतोरियुवौ स्वरे५६ । सुधी:५७ । भूरवर्षाभृगपुन:५८ । अनेकाक्षरयोस्त्वसंयोगाद् यवौ५९ । भ्रर्धातुवत् । स्त्री च६१ । वामशसो:६२ । भवतो वादेरुत्वं सम्बुद्धों५३ । अव्ययसर्वनाम्नः स्वरादन्त्यात् पूर्वोऽक् क: ६४ । के प्रत्यये स्वीकृताकारपरे पूर्वोऽकार इकारम६५ ।
सूत्रसंख्या १५६+६५= २२१
तृतीयः पादः
युष्मदस्मदोः पदं पदात् षष्ठीचतुर्थीद्वितीयास् वसनसौ । वां नौ द्वित्वे । त्वन्मदोरेकत्वे ते मे त्वा मा त् द्वितीयायाम् । न पादग्दो ! चादियोगे च । एषां विभक्तावन्तलोप: ।