________________
४९०
कातन्त्रव्याकरणम्
चतुर्थः पादः
वर्गप्रथमा: पदान्ताः स्वरघोषवत्स तृतीयान्' । पञ्चम पञ्चमांस्तृतीयान् नवा' ! वर्गप्रथमेभ्यः शकार: स्वरयवरपरश्छकारं नवा' । तेभ्य एव हकारः पूर्वचतुर्थ नवा । पररूपं तकारो लचटवर्गेषु । चं शे । ङणना ह्रस्वोपधाः स्वर द्विः । नोऽन्तश्चछयो: शकारमनुस्वारपूर्वम् । टठया: षकारम् । तथया: सकारम् | ले लम् ११ । जझञशकारेष अकारम्१२ । शि न्चौ वा । डढणपरस्तु णकारम् १४ । मोऽनुस्वारं व्यञ्जने १५ । वर्ग तद्वर्गपञ्चमं वा१६ ।
सूत्रसंख्या ४५ + १६ = ६१
पञ्चमः पादः
विसर्जनीयश्चे छ वा शम् । टे ठे वा घम् । ते थे वा सम् । कखयोर्जिह्वामूलीयं नवा' । पफयोरुपध्मानीयं नवा' । शे पे से वा वा पररूपम् । उमकारयोर्मध्ये । अघोषवतोश्च । अपरो लाप्योऽन्यस्वरे यं वा । आभाभ्यामेवमेव स्वरे१० । घोषवति लोपम्११ । नामिपरो रम१२ । घोषवत्स्वरपर: १३ । रप्रकृतिरनामिपरोऽपि१४ । एषसपरो व्यञ्जने लोप्य:१५ । न विसर्जनीयलोपे पुनः सन्धि: १६ । रो रे लोपं स्वरश्च पूर्वो दीर्घ:१७। द्विर्भावं स्वरपरश्छकार: १८ ।
सूत्रसंख्या ६१ + १८ = ७९
द्वितीयाध्याये नामचतुष्टयप्रकरणे प्रथमः पादः
धातुविभक्तिवर्जमर्थवल्लिङ्गम् । तस्मात् परा विभक्तय:२ । पञ्चादौ घुट । जस्शसौ नपुंसके । आमन्त्रिते सि: संबुद्धि: । आगम उदनुबन्ध: स्वरादन्त्यात् पर: । तृतीयादौ तु परादिः । इदुदग्नि: । ईदृत् स्त्र्याख्यो नी । आ श्रद्धा१० । अन्त्यात् पूर्व उपधा११| व्यञ्जनान्नोऽनुषङ्गः १२ । धुड़ व्यञ्जनमनन्त:स्थानुनासिकम् । अकारो दीर्घ घोषवति । जसि१५ । शसि सस्य च न: १६ । अकारे लोपम् । भिसैम वा१८ । धुटि बहुत्वे त्वे१९ ।
ओसि च२० । ङसिरात् २१ । ङस स्य:२२ । इन टा२३ । र्य:२४ । स्मै सर्वनाम्न: २५ । ङसिः स्मात् २६ । ङि: स्मिन्२७ । विभाष्यते पूर्वाद:२८ । सुगमि सर्वत:२९ । जस् सर्व इ:३०॥ अल्पादेर्वा२१ । द्वन्द्वस्थाच्च२२ । नान्यत् सार्वनामिकम् । तृतीयासमासे च२४ । बहुव्रीहौ ५। दिशां वा३६। श्रद्धायाः सिलॊपम् ३७ । टौमोरे३८ । संवृद्धौ च३९ । ह्रस्वोऽम्बार्थानाम् ।
औरीम् १ । ङवन्ति यै-यास्- यास-याम् । सर्वनाम्नम्त समवो ह्रस्वपूर्वाश्च ४३ । द्वितीयातृतीयाभ्यां वा४ । नद्या ऐ-आस्-आस्-आम् । संबुद्धौ हृम्व:४६ । अमशसारादिलोपम् । ईकारान्तात्