________________
परिशिष्टम्-१-सूत्रपाठः १. आचार्यशर्ववर्मप्रणीतानि कातन्त्र
व्याकरणसूत्राणि
प्रथमाध्याये सन्धिप्रकरणे प्रथमः पादः
सिद्धो वर्णसमाम्नाय: । तत्र चतुर्दशादौ स्वरा: २ । दश समाना: । तेषां द्रौ द्वावन्योऽन्यस्य सवर्णौ । पूर्वो ह्रस्व:५ । परो दीर्घ:६ । स्वरोऽवर्णवजों नामी । एकारादीनि सन्ध्यक्षराणि | कादीनि व्यञ्जनानि । ते वर्गाः पञ्च पञ्च पञ्च१० । वर्गाणां प्रथमद्वितीया: शषसाश्चाघोषा: ११ । घोषवन्तोऽन्ये१२ । अनुनासिका ङजणनमा: १३ । अन्त:स्था यरलवा: १४॥ ऊष्माणः शषसहा: १' । अ: इति विसर्जनीय:१६ | x क इति जिह्वामूलीय: १७ । ७ प इत्युपध्मानीय:१८ । अं इत्यनुस्वार: १९ । पूर्वपरयोरोंपलब्धौ पदम् २० । व्यञ्जनमस्वरं परं वर्णं नयेत्२९ । अनतिक्रमयन् विश्लेषयेत् २२ । लोकोपचाराद् ग्रहणसिद्धि: २३ ।
सूत्रसंख्या २३
द्वितीयः पादः
समानः सवणे दीर्घाभवति परश्च लोपम् । अवर्ण इवणे ए२ । उवणे ओ । ऋवणे अर | लवणे अल्५ । एकारे ऐ ऐकारे च । ओकारे औं ओकारे च । इवों यमसवणे न च परो लोप्य: । वमुवर्ण: । रमृवर्ण:१० । लम् लवर्ण:१९ । ए अय्। ऐ आय् ।
ओ अव१४ । औ आव्५ । अयादीनां यवलोप: पदान्ते न वा लोपे तु प्रकृति:१६। एदोत्परः पदान्ते लोपमकार: १७ । न व्यञ्जने स्वराः सन्धेया: १८ ।
सूत्रसंख्या २३ + १८ = ४१
तृतीयः पादः
ओदन्ता अइउआ निपाताः स्वर प्रकृत्या' । द्विवचनमनौ । बहुवचनममी । अनुपदिष्टाश्च ।
सूत्रसंख्या ४१ + ४ = ४५