________________
४९७
परिशिष्टम्-१ सनीणिङोर्गमि:८६ । अस्तेर्भूरसार्वधातुके ७ । ब्रुवा वचि:८ । चक्षिङः ख्याञ्९ । वा परोक्षायाम्० । अजेवीं९१ । अदादेर्लुग् विकरणस्य २ । इण्स्थादापिबतिभूभ्य: सिच: परस्मै९३ ।
सूत्रसंख्या ५३९+९३=६३२
पञ्चमः पादः
नाम्यन्तयोर्धातुविकरणयोर्गुण: । नामिनश्चोपधाया लघो:२ । अनि च विकरणे । करोते: । मिदे:५ । अभ्यस्तानामुसि । न णकारानुबन्धचेक्रीयितयो: । अभ्यस्तस्य चोपधाया नामिनः स्वरे गुणिनि सार्वधातुके । सनि चानिटि । सिजाशिषोश्चात्मने । ऋदन्तानां च११ । स्थादोश्च९२ । भव: सिलल्कि १३ । सूतः पञ्चम्याम्१४ । दीधीवेव्योश्च१५ । रुदविदमुषां सनि१६ । नाम्यन्तानामनिटाम् । सर्वेषामात्मने सार्वधातुकेऽनुत्तमे पञ्चम्या: १८ ॥ द्वित्वबहत्वयोश्च परस्मै१९ । परोक्षायां च२० । सर्वत्रात्मने २१ । आशिषि च परस्मै२२ । सप्तम्यां च२३ । हो च२४ । तुदादेरनि२५ । आमि विदेरेव२६ । कुटादेरनिनिचट्सु२७ । विजेरिटि २८ । स्थादोरिरद्यतन्यामात्मने २९ । मचादरागमा नकार: स्वरादनि विकरणे ३० । मस्जिनशोधुटि ३१ । रधिजभोः स्वर३२ । नेटि रधेरपरोक्षायाम् । रभिलभोरविकरणपरोक्षयो: ३४। हधुड्भ्यां हेर्धि:३५ । अस्ते:३६ । शा शास्तेश्च३७ । लोपोऽभ्यस्तादन्तिन:३८ । आत्मने चानकारात्२९ । शेतेरिरन्तेरादि: ४० । आकारादट औ: । ऋदन्तस्येरगुणे४२ । उरोष्ठ्योपधस्य च४३ । इन्यसमानलोपोपधाया ह्रस्वश्चणि४४ । न शास्वृदनुबन्धानाम्५ । लोपः पिबतेरीच्चाभ्यासस्य४६ । तिष्ठतेरित । जिघ्रतेर्वा८ ।
सूत्रसंख्या ६३२+४८६८०
षष्ठः पादः
अनिदनुबन्धानामगुणेऽनुषङ्गलोप: । नशब्दाच्च विकरणात् २ । परोक्षायामिन्धिश्रन्थिग्रन्थिदन्भीनामगुण । दन्शिसन्जिस्वन्जिरन्जीनामनि । अस्योपधाया दी? वृद्धिर्नामिनामिनिचटसु५ । सिचि परस्मै स्वरान्तानाम् । व्यञ्जनान्तानामनिटाम् । अस्य च दीर्घ: । वदव्रजरलन्तानाम् । श्विजायोर्गुण:१० । अर्तिसत्योरणि१९ । जागर्ते: कारिते१२ । यणाशिषोर्ये १३ । परोक्षायामगण४ । ऋतश्च संयोगाद: ५५ । ऋदन्तानां च१६ । ऋच्छ ऋत:१७। शीङ: सार्वधातुके १८ । अर्यायें९ । आयिरिच्यादन्तानाम् २० । शाछासाह्वाव्यावेपामिनि२९। अर्तिह्रीब्लाक्निीक्ष्माय्यादन्तानामन्त: पो यलोपा गणश्च नामिनाम २२ । पातेर्लोऽन्त:२३ । धृ णात्योर्न: २४ । स्फायर्वादशः । शदेरगतौ तः । हन्तस्त: २७ । हस्य हंन्तेर्घिरिनिचो:२८॥ लप्तोपधस्य च२५ । अभ्यासाच्च । जेर्गिः सनपक्षियोः ३: । चे: कि वा३२ । सोऽलोप: