________________
४९८
कातन्त्रव्याकरणम् स्वरेऽबहुत्वे३३ । दरिद्रातेरसार्वधातुके २४ । वृश्चिमस्जोधुटि५ । यन्योकारस्य ३६ | आकारस्योसि । सन्ध्यक्षरे च३८ । अस्ते: सौ २९ । असन्ध्यक्षरयोरस्य तो तल्लोपश्च४० । दीधीवेव्योरिवर्णयकारयो:४१ । नामिव्यञ्जनान्तादायेरादे: ४२ । गमहनजनखनघसामुपधायाः स्वरादावनण्यगुणे ४३ । कारितस्यानामिड्विकरणे४४ । यस्यापत्यप्रत्ययस्यास्वरपूर्वस्य यिन्नायिषु ४५ । नलोपश्च४६ । व्यञ्जनाद दिस्यो:४७ । यस्याननि४८ । अस्य च लोप:४९ । सिचो धकार५० । धुटश्च धुटि५९ ह्रस्वाच्चानिट:५२ । इटश्चेटि५३ । स्कोः संयोगाद्योरन्ते च५४ । चवर्गस्य किरसवर्णे५५ । हो ढ:५६ । दादेर्घ:५७ । नहेर्ध:५८ । भृजादीनां ष:५९ । छशोश्च६० । भाषितपुंस्कं पुंवदायो ६१ । आदातामाथामादेरि:६२ । आते आथे इति च६३ । याशब्दस्य च सप्तम्या:६४ । यामयसोरियमियुसौ६५ । शमादीनां दी| यनि६६ । ष्ठिवक्लम्वाचमामनि६७ । क्रमः परस्मै६८। गमिष्यमां छ:६९ । प: पिब:७० । घ्रो जिघ्र:७९ । ध्मो धम:७२ । स्थस्तिष्ठ:७३ | म्नो मन:७४। दाणो यच्छ:७५ । दृशेः पश्य:७६ । अर्तेर्ऋच्छ:७७ । सर्तेर्धाव:७८ । शदेः शीय:७९ । सदेः सीद: । जा जनेर्विकरणे.१ । ज्ञश्च८२ । प्वादीनां ह्रस्व:८३ । उतो वृद्धिर्व्यञ्जनादौ गुणिनि सार्वधातुके-४ । ऊणोंतेर्गुण:५ । ह्यस्तन्यां च६ । तृहेरिड् विकरणात् । ब्रुव ईड् वचनादि:८ | अस्तेर्दिस्यो:८९ । सिच:९० । रुदादिभ्यश्च९१ | अदोऽट्१२ । सस्य सेऽसार्वधातुके त:९३ । अणि वचेरोदपधाया:९४ । अस्यतेस्थोऽन्त:९५ । पतेः पप्ति:९६ । कृपे रो ल:९७ । गिरतेश्चेक्रीयिते८ । वा स्वरे१९ । तृतीयादर्घढधभान्तस्य धातोरादिचतुर्थत्वं सध्वो: १०० । लोपे च दिस्यो:१०१ । तथोश्च दधात: १०२ ।
सूत्रसंख्या ६८०+१०२७८२
सप्तमः पादः
इडागमोऽसार्वधातुकस्यादिळञ्जनादेरयकारादे: १ । स्नुक्रमिभ्यां परस्मै । रुदादे: सार्वधातुके । ईश: से । ईड्जनो: सध्वे च । से गम: परस्मै । हनृदन्तात् स्ये । अन्जे: सिचि । स्तुसुधूञ्भ्यः परस्मै । यमिरमिनम्यादन्तानां सिरन्तश्च । स्मिपन्ज्वशूकगृदृधप्रच्छां सनि११ । इटो दी? ग्रहेरपरीक्षायाम १२ । अनिडेकस्वरादात: १३ । इवर्णादश्विश्रिडीशीङ:१४ । उतोऽयुरुणुस्नुक्षुक्ष्णुव:१५ । ऋतोऽवृवृञ:१६ । शके: कात्। पचिवचिसिचिरिचिमचेश्चात् १८ । प्रच्छेश्छात्१९ । जिरुजिरन्जिभूजिभजिभन्जिसन्जित्यजिभ्रस्जियजिमस्जिसृजिनिजिविजिस्वन्जेर्जात् २० । अदितुदिनुदिक्षुदिस्विद्यतिविद्यतिविन्दतिविनत्तिछिदिभिदिहदिशदिसदिपदिस्कन्दिखिदेर्दात् २१ । राधिरुधिक्रुधिक्षुधिबन्धिशुधिसिध्यतिबुध्यतियुधिव्यधिसाधेर्धात् २२ । हनिमन्यते त्३ । आपितपितिपिस्वपिवपिशपिछुपिक्षिपिलिपिलुपिसृपः पात् २४ । यभिरभिलभेर्भात्२५ । यमिरमिनमिगमेर्मात्२६ । रिशिरुशिक्रुशिलिशिविशिदिशिदृशिस्पृशिमृशिदन्श: शात् २७ । द्विषिपुष्यतिकृषिश्लिष्यति