________________
परिशिष्टम्-१
४९९ त्विषिपिषिविषिशिषिशुषितुषिदुषेः षात् २८ । वसतिघसे: सात् २९ । दहिदिहिदुहिमिहिरिहिरुहिलिहिलुहिनहिवहेर्हात् । ग्रहगुहोः सनि२९ । उवर्णान्ताच्च२२ । इवन्तर्धभ्रस्जदन्भु,यूर्णभरज्ञपिसनितनिपतिदरिद्रां वा२३ । भुवः सिज्लुकि३४ । सृवृभृस्तुद्रुस्रुश्रुव एव परोक्षायाम् २५ । थल्यूकारात्२६। कृञोऽसुट:३७। सुड् भूषणे सम्पर्युपात्
७८२+३८3८२०
अष्टमः पादः
पदान्ते धटां प्रथम: । रसकारयोर्विसृष्ट: २ । घढधभेभ्यस्तथोधोऽध: । षढोः कः से । तवर्गस्य षटवर्गाट्टवर्ग:५ । ढे ढलोपो दीर्घश्चोपधाया: । सहिवहोरोदवर्णस्य । धुटां तृतीयश्चतुर्थेषु । अघोषेष्वशिटां प्रथम: । भृजः स्वरात् स्वरे द्वि:९० । अस्य वमोर्दीर्घ:११ । स्वरान्तानां सनि१२ । हनिङ्गमोरुपधाया: १३ । नामिनो वोरकुर्छरोर्व्यञ्जने १४ । सस्य हस्तन्यां दौ त:१५ । अड् धात्वादिहस्तन्यद्यतन क्रियातिपत्तिषु १६ । स्वरादीनां वृद्धिरादे:१७ । अवर्णस्याकार: १८ । अस्ते:१९ । एतेर्ये २० । न मामास्मयोगे२१ । नाम्यन्ताद् धातोराशीरद्यतनीपरोक्षास धो ढ: २२ । मर्जी मार्जि:२३ । धात्वादेः ष: स:२४ । णो न:२५ । निमित्तात प्रत्ययविकारागमस्थ: सः षत्वम् २६ । शासिवसिघसीनां च२७ । स्तोतीनन्तयोरेव सनि२८ | लुग्लोपे न प्रत्ययकृतम् २९ । स्वरविधिः स्वरे द्विर्वचननिमित्ते कृते द्विर्वचने । योऽनुबन्धोऽप्रयोगी । शिडिति शादय:३२ । सम्प्रसारणं य्वृतोऽन्तःस्थानिमित्ता: ३३ । अर् पूर्वे द्वे सन्ध्यक्षरे च गुण:३४ । आरुत्तरे च वृद्धि:३५ ।
सूत्रसंख्या ८२० + ३५ = ८५५ आचार्यशर्ववर्मप्रणीतोऽध्यायत्रितयात्मकः सूत्रपाठः समाप्तः ।