________________
तृतीये आख्याताध्यायेऽष्टमो धुडादिपादः
४४९
(३।४।५८) इत्यादिना यत्वे कृते व्यञ्जनमस्तीति दीर्घः स्यात् । नैवम्, दीर्घविधावपि यत्वलक्षणस्वरादेशस्य स्थानिवद्भावान्न पदान्त इत्यादिपरिभाषाया अनित्यत्वाभ्युपगमात्। अतोऽभ्यासे प्रतिषेधः इति न वक्तव्यं भवति । नुवतीति । 'नु स्तवने' (२।७) इति तौदादिकः ||८३४|
[समीक्षा]
'गी:, धूः, आशी:, चिकीर्षति, दीव्यति' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों व्याकरणों में दीर्घविधान किया गया है - "र्वोरुपधाया दीर्घ इकः " (अ० ८|२|७६) । पाणिनीय 'इक्' प्रत्याहार में 'इ, उ, ऋ ऌ' वर्ण पढ़े जाते हैं तथा कातन्त्रीय 'नामी' संज्ञा 'इ ई, उ, ऊ, ऋ ऋ, ऌ लृ, ए ऐ ओ औ' इन बारह वर्णों की होती है। वस्तुतः दीर्घ आदेश इकार-उकार को ही यहाँ प्रवृत्त होता है । अत: 'नामी' निर्देश की अपेक्षा पाणिनीय 'इक्' निर्देश ही लाघवबोधक कहा जाएगा ।
[विशेष वचन ]
१. इह धात्वधिकारः स्मर्तव्यः, स च नामिनो विशेषणम् (दु० टी० ) । २. केचित् कुरुच्छुरोरिति विकरणान्तमेव पठन्ति (दु० टी० ) । ३. भाष्ये तु नैष पाठः, धातुरेवास्तीति लक्ष्यते (दु० टी० ) ।
४. यत् पूर्वत्रोपधाग्रहणं तदिहार्थम् (वि० प० ) ।
+
+
५. तस्मादुपधाग्रहणमनन्त्ययोरपि रेफवकारयोर्नाम्युपधापेक्षयाऽनन्त्यत्वे सति उपधात्वप्रतिपत्त्यर्थम् (वि० प० ) । [रूपसिद्धि] १. चिकीर्षति । कृ ति । ‘डु कृञ् करणे’ (७।७) धातु से " धातोर्वा तुमन्तादिच्छतिनैककर्तृकात्” (३।२।४) से इच्छार्थक 'सन्' प्रत्यय, “चण्परोक्षाचेक्रीयितसनन्तेषु' (३।३।७) से 'कृ' को द्वित्व, “पूर्वोऽभ्यासः” (३।३।४) से पूर्ववर्ती 'कृ' की अभ्याससंज्ञा, “सन्यवर्णस्य” ( ३।३।२६ ) से अभ्यासघटित ऋकार को इकार, "कवर्गस्य चवर्ग: " ( ३।३।१३) से ककार को चकार, “ऋदन्तस्येरगुणे” (३।५।४२) से ऋकार को इर् आदेश, प्रकृत सूत्र से इकार को दीर्घ, “निमित्तात् प्रत्ययविकारागमस्थः सः षत्वम्” (३।८।२६) से सकार को षकार, 'चिकीर्ष' की "ते धातवः " ( ३।२।१६) से धातुसंज्ञा, वर्तमानाविभक्तिसंज्ञक प्र० पु० ए० व० 'ति' प्रत्यय, “अन् विकरण: कर्तरि ” (३।२।३२) से अन् विकरण तथा "अकारे लोपम्' (२।१।१७) से अकार का लोप ।
२. बुभूषति । भृ + सन् + अन् + ति। 'भृञ् भरणे' (१।५९७) धातु से सन् प्रत्यय, द्विर्वचनादि, "उरोष्ठ्योपधस्य च' (३।५।४३) से उरादेश, प्रकृत सूत्र से उकार को दीर्घ तथा विभक्तिकार्य ।
सन् अन्
+
३. दीव्यति। दिव् + यन् + ति । 'दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिषु' (३|१) धातु से वर्तमानासंज्ञक 'ति' प्रत्यय, "दिवादेर्यन्” (३।२।३३) से यन् विकरण तथा प्रकृत सूत्र से उपधासंज्ञक इकार को दीर्घ ।
४. सीव्यति। सिव् + यन् + ति। 'षिवु तन्तुसन्ताने' (३।२) धातु से वर्तमानासंज्ञक 'ति' प्रत्यय, यन् विकरण तथा उपधादीर्घ ।