________________
४६४
कातन्त्रव्याकरणम्
[बि० टी०]
मर्जो ०
० । मार्जो वर्तते इति वृत्तिः । ननु कृति अपमृजत्यनेनास्मिन्निति वा अपामार्गः इति कथं गत्वम्, तत् कथं पयामुक्तम् अभिधानादिति चेदन्यत्र स्यात् ॥८४३।
[समीक्षा]
'मा, मार्क्ष्यति, अमार्ट्' आदि शब्दरूपों के सिद्ध्यर्थ 'मृज्' धातुगत ऋकार के स्थान में 'आर्' आदेश की अपेक्षा होती है । इसकी पूर्ति पाणिनि ने वृद्धि - रपर के विधान से की है तथा कातन्त्रकार ने 'मार्ज्' आदेश करके । पाणिनि का सूत्र है - " मृजेर्वृद्धिः” (अ० ७।२।११४) ।
[विशेष वचन ]
१. मृजेरिति सम्बन्धोऽर्थवशात् केचिदिच्छन्ति केचिन्नेच्छन्ति, तन्मतं सूत्रकारस्येति भाव: (दु० टी०) ।
२. म्रष्टा, म्रष्टुम् इत्यपि प्रत्युदाहरन्त्येके (दु टी० ) ।
३. नैतद् भाष्यचिन्तितम् (दु० टी०) ।
४. केचिदिच्छन्ति केचिन्नेच्छति । ये नेच्छन्ति तन्मतमिह प्रमाणमित्यर्थः (वि० प० ) । [रूपसिद्धि]
१. मार्ष्टा । मृज् + ता । 'मृजू शुद्धौ' (२।२९) धातु से श्वस्तनीविभक्तिसंज्ञक प्र० पु० ए० व० 'ता' प्रत्यय, "नामिनश्चोपधाया लघोः " (३।५।२) से मृज्धातु की उपधा ऋकार को गुण, प्रकृत सूत्र से ‘मार्ज' आदेश, "भृजादीनां ष: ” (३।६।५९) से जकार को षकार तथा “तवर्गस्य षटवर्गाट्टवर्ग:” (३।८।५ ) से तकार को टकारादेश । २. मार्क्ष्यति । मृज् भविष्यन्ती-स्यति । ‘मृजू शुद्धौ ' (२।२९) धातु से भविष्यन्तीसंज्ञक प्र० पु० ए० व० 'स्यति' प्रत्यय, गुण, मार्ज् आदेश, जकार को षकार, “षढोः कः से" (३।८।४) से षकार को ककार तथा सकार को षकार, 'क्-ष्’ संयोग 'क्ष' वर्ण निष्पन्न ।
+
३. अमार्ट् । अट् + मृज् + ह्यस्तनी-दि । 'मृज् शुद्धौ' (२।२९) धातु से ह्यस्तनीविभक्तिसंज्ञक प्र० पु० ए० व० 'दि' प्रत्यय, अडागम, अन् विकरण, उसका लुक्, उपधागुण, मार्ज् आदेश, "व्यञ्जनाद् दिस्यो:' ( ३ | ४७) से 'दि' प्रत्यय का लोप, जकार को षकार तथा षकार को टकार ||८४३ |
८४४. धात्वादेः षः सः [ ३।८।२४ ]
[ सूत्रार्थ]
धातुगणपठित धातु के आदि में विद्यमान षकार को सकार आदेश होता है ॥८४४| [दु० वृ०]
धातोराद्यावयवस्य षकारस्य सकारो भवति । षह-सहते । षिचिर्-सिञ्चति । धातोरिति किम् ? षट्, षण्डः । आदेरिति किम् ? लषिता लषितुम् । कथं षण्डीयति ?