________________
४१८
कातन्त्रव्याकरणम्
६. यियविषति, युयूषति। यु + इट् + सन् + अन् + ति। 'यु मिश्रणे' (२।६) से सन्, द्विर्वचनादि। इडभावपक्ष में उकार को दीर्घ।
७. प्रोणुनविषति, प्रोणुनूषति। प्र + ऊर्ण + इट् + सन् + अन् + ति। 'प्र' उपसर्गपूर्वक 'ऊर्गुञ् आच्छादने' (२।६४) से सन्, इट्, द्विर्वचनादि। इडभावपक्ष में उकार को दीर्घ।
८. बिभरिषति, बुभूषति। भृ + इट् + सन् + अन् + ति। 'भृञ् भरणे' (११५९७) से सन्, इट, द्विर्वचनादि। इडभावपक्ष में "उरोष्ठ्योपधस्य च" (३।५।४३) से ऋकार को 'उर्' आदेश।
९. जिज्ञपयिषति, जीप्सति। ज्ञप् + इट् + सन् + अन् + ति। 'ज्ञप मानुबन्धश्च' (९।५४) से सन्, इट, द्विर्वचनादि। इडभावपक्ष में "ऋधिज्ञप्योरीरितौ'' इस वचन के अनुसार ज्ञप्धातुगत अकार को इकार तथा उसको दीर्घ।
१०. सिसनिषति, सिषासति। सन् + इट् + सन् + अन् + ति। 'षणु दाने' (७।२) धातु से सन्, इट, द्विवचनादि। इडभावपक्ष में “सनि च" (३।५।९) से नकार को आत्त्व।
११. तितनिषति, तितांसति। तन् + इट् + सन् + अन् + ति। 'तनु विस्तारे' (७१) धातु से सन्, इट, द्विर्वचनादि। इडभावपक्ष में धातुगत अकार को दीर्घ तथा नकार को अनुस्वार।
१२. पिपतिषति, पित्सति। पत् + इट् + सन् + अन् + ति। 'पल पतने' (१।५५४) धातु से सन्, इट, द्विचनादि। इडभावपक्ष में “सनि मिमीमादारभलभशकपतपदामिस् स्वरस्य' (३।३।३९) से अकार को इस् तथा अभ्यासलोप।
१३. दिदरिद्रिषति, दिदरिद्रासति। दरिद्रा + इट् + सन् + अन् + ति । 'दरिद्रा दुर्गतौ' (२।३७) धातु से सन्, इट, द्विर्वचनादि। इडभावपक्ष में आकारलोप का अभाव ।।८१५।
८१६. भुवः सिज्लुकि [३।७।३४] [सूत्रार्थ सिच् प्रत्यय का लोप होने पर 'भू' धातु से उत्तर में इडागम नहीं होता है ।।८१६। [दु० वृ०]
भुवो धातोः सिज्लुकि सति नेड् भवति । अभूत् , अभूताम् । सिज्लुकीति किम् ? व्यत्यभविष्ट ।।८१६।
[दु० टी०]
भुवः । ननु भुवो लुकीति कृते अर्थादिह सिच एवावसीयते । बोभवितेति । चेक्रीयितलुकि इड् भवत्येव, एकस्वराद् भुवो विहितमसार्वधातुकमिति विहितविशेषणात्? सत्यम् । प्रतिपत्तिगौरवं स्यात् ।।८१६।