________________
तृतीये आख्याताध्यायेऽष्टमो घुडादिपादः
४२९ उपलब्धिग्रहणेन येनोभयार्थी लभ्यते तस्यैव पदत्वं साधितमिति। अतोऽत्र पदग्रहणाद् "वा विरामे" (२। ३। ६२) इत्यस्य क्व विषयः। अतो निर्विषयत्वाद् बाधक इत्याहवा विराम इत्यादि। अस्य पुनरन्तर्वर्तिनीं विभक्तिमाश्रित्य विषयसिद्धिः। अतो वृत्तौ त्वनाथ इति दर्शितम् । तद् वा निरवकाशत्वाद् वा विरामे भूते पश्चाद् वागत्र इत्यादेविषयापत्तिस्तर्हि निरवकाशत्वाद् इत्येव वक्तुं युज्यते ? सत्यम् । निरवकाशतया बाधकत्वमित्यर्थः। येन नाप्राप्तिन्यायेन बाधकं व्याप्तिपक्षे बोद्धव्यम् ।। ८२१।
[समीक्षा
'त्वन्नाथः, षण्मुखानि, ककुब्भासः' आदि शब्दों की सिद्धि-हेतु कातन्त्रकार तथा पाणिनि ने समान प्रक्रिया ही अपनाई है। तदनुसार पाणिनि वैकल्पिक अनुनासिकादेश तथा जश्त्व आदेश करके 'अग्निचिन्नयति, अग्निचिद् नयति, वाङ् नयति - वाग्नयति' दो दो रूप सिद्ध करते हैं । उनके सूत्र हैं - "यरोऽनुनासिकेऽनुनासिको वा, झलां जशोऽन्ते, (अ० ८। ४। ४५,२। ३९)। जब कि कातन्त्रकार ने दकार-डकार आदि के स्थान में तकार-टकार आदि करके “पञ्चमे पञ्चमांस्तृतीयान वा” (१।४। २) से पञ्चम - तृतीय वर्णों का वैकल्पिक विधान किया है। ‘अलेट - अलेड्, आसीत्-आसीद्' आदि शब्दरूपों के अन्त में प्रथम-तृतीय वर्ण की उपस्थिति इसलिए रहती है, क्योंकि वहाँ “वा विरामे" (२। ३। ६२) सूत्र बाधक होने के कारण एक बार तो प्रथम वर्ण की उपस्थिति अनिवार्यरूप में होगी।
[विशेष वचन] १. पदग्रहणमप्रकृतस्यापि लिङ्गस्य परिग्रहार्थम् (दु० वृ०)। २. धुटामिति व्यक्तिरिहाशेषपरिग्राहिणी न्याय्या (दु० टी०)। ३. अथान्ते धुटां प्रथम इत्यास्ताम् , एवमपि पदस्यान्ते भविष्यन्ति (वि० प०)। ४. चकार एवार्थे तेनैवान्तग्रहणेनेत्यर्थः (वि० प०)। ५. निरवकाशतया बाधकत्वमित्यर्थः। येन नाप्राप्तिन्यायेन बाधकं व्यक्तिपक्षे बोद्धव्यम्
(बि० टी०)। [रूपसिद्धि
१. त्वन्नाथः। त्वद् + नाथः। प्रकृत सूत्र द्वारा दकार को तकार तथा “पञ्चमे पञ्चमांस्तृतीयान् नवा' (१। ४। २) से तकार को नकारादेश।
२. षण्मुखानि। षड् + मुखानि। प्रकृत सूत्र से डकार को टकार तथा १। ४। २ सूत्र से टकार को णकारादेश।
३.ज्ञानभुट्टीकनम् । ज्ञानबुध् + टीकनम् । “तृतीयादेर्घढधभान्तस्य धातोरादिचतुर्थत्वं सध्वोः ” (३।६। १००) से बकार को भकार, प्रकृत सूत्र से धकार को तकार तथा "तवर्गस्य षटवर्गाट्टवर्ग:' (३। ८। ५) से तकार को टकारादेश।
४. त्वच्छुतम् । त्वद् + श्रुतम् । प्रकृत सूत्र से दकार को तकार, “चं शे” (१। ४। ६) से तकार को चकार तथा “वर्गप्रथमेभ्य: शकार: स्वरयवरपरश्छकारं न वा” (१। ४। ३) से शकार को छकारादेश।