________________
तृतीये आख्याताध्याये सप्तमः इडागमादिपादः
३९३ प्रतिषेधेन, 'अवृबृञः' इति प्रतिषिद्धत्वानित्यमिटा भवितव्यमित्याह-नजित्यादि । तथा आगमशासनमनित्यम् इति न्यायादेषां सिजाशिषोश्चात्मनेपदे विभाषा। संयोगादेकारान्तस्य चेत्यर्थः। श्लोकेन सकलं संगृह्याह-ऋवृवृञामित्यादि। वाच्यो वक्तव्यः, व्याख्येय इडागम इत्यर्थः। व्याख्यानं च दर्शितम् आगमशासनमनित्यमिति "सुड् भूषणे सम्पर्युपात्" (३।७।३८) इति । यदा करोते: सुड विधीयते तदा नायं संयोगा-दिरुपसर्गसम्बन्धस्य बहिरङ्गत्वात् तदाश्रित: सुडपि बहिरङ्गोऽन्तरङ्गे इटि कर्तव्येऽसिद्ध इत्याह-सुडसिद्धो बहिर्भव: इति।।७९३।
[समीक्षा
'पिपविषते, अरिरिषति, चिकरिषति' आदि शब्दरूपों के सिद्ध्यर्थ दोनों व्याकरणों में इडागम का विधान किया गया है । पाणिनि के दो सूत्र हैं- “स्मियूरध्वशां सनि, किरश्च पञ्चभ्यः” (अ० ७।२।७४, ७५)। कातन्त्रकार ने यहाँ एक ही सूत्र में १० धातुओं का पाठ किया है, जबकि पाणिनि ने दो सूत्रों में ५-५ धातुएँ पढ़ी हैं। व्याख्याकारों ने व्याख्यानबल से वैकल्पिक इडागम निर्धारित किया है।
[विशेष वचन] १. कृपोआपकस्य सविकल्पकत्वादन्येषामृदन्तानां वा स्यादेव (दु० वृ०)। २. वृञोर्ना निर्दिष्टस्यानित्यत्वात् (दु० वृ०)। ३. स्मिङो ङकारः स्पष्टार्थ एव, केचिन पठन्ति (दु० टी०)। ४. अन्जेरशोश्चोदनुबन्धत्वाद् विकल्पे प्राप्ते नित्यार्थमिति (दु० टी०)। ५. कृयोर्ग्रहणं ज्ञापयति-सनि ऋकारान्तानामिड् नास्तीति (दु० टी०)। ६. ना निर्दिष्टमनित्यम्, तच्च लक्ष्यानुरोधादिति विभाषा सिद्धा (दु० टी०)। ७. व्याख्यानं च दर्शितम् आगमशासननित्यमिति (वि० प०)। [रूपसिद्धि]
१. सिस्मयिषते। स्मि + सन् + ते। स्मेतुमिच्छति। स्मिङ् ईषद्धसने' (१।४५७) धातु से इच्छार्थक ‘सन्' प्रत्यय, इडागम, द्विर्वचनादि, “नाम्यन्तयोर्धातुविकरणयोर्गुणः” (३।५।१) से धातुघटित इकार को गुण-एकार, “ए अय्' (१।२।१२) से एकार को अयादेश, “निमित्तात् प्रत्ययविकारागमस्थ: स: षत्वम्" (३।८।२६) से सकार को षकार, "ते धातवः" (३।२।१६) से 'सिस्मयिष' की धातुसंज्ञा, वर्तमानासंज्ञक आत्मनेपद 'ते' प्रत्यय, अन् -विकरण तथा अकारलोप।
२. पिपविषते। पू + सन् + ते। पवितुमिच्छति। 'पूङ् पवने' (१।४६५) धातु से 'सन्' प्रत्यय, इडागम, द्विर्वचनादि, गुण, अवादेश, सकार को षकार, 'पिपविष' की धातुसंज्ञा, 'ते' प्रत्यय, अन्-विकरण तथा अकार का लोप ।
३. अरिरिषति। ऋ + सन् + ति। अर्तुमिच्छति। 'ऋ प्रापणे च' (११२७५) से सन्, इडागम, गुण, द्विर्वचनादि, सकार को षकार, 'अरिरिष' की धातुसंज्ञा, 'ति' प्रत्यय, अनविकरण तथा अकारलोप ।