________________
तृतीये आख्याताध्याये सप्तमः इडागमादिपादः ४१५ वस्तुतस्तु सनि परसूत्रेणेड् विभाष्यते। अत्र वर्णग्रहणसामर्थ्याद् यथा रुप्रभृतीनां संग्रहस्तथा युधातोरपि ग्रहणं भवितुमुत्सहते। अत्र ग्रहणे तु फलविरहः, अतोऽत्र न गृह्यते। यत्तु गुरवः भ्रस्ज्भृयूणामित्युक्तवन्तस्तत्सामर्थ्यप्राप्त्यर्थो दर्शित इति। एतदेव पञ्जीकृतोक्तम् अर्थादुक्तमिति, अर्थस्तु सामर्थ्यलब्धः।।८१४।
[समीक्षा
'रुरूषति, लुलूषति, पुपूषति' इत्यादि शब्दों के सिद्ध्यर्थ इडागम का निषेध दोनों व्याकरणों में किया गया है। पाणिनि का सूत्र है - "सनि ग्रहगुहोश्च" (अ० ७।२।१२)। इस सूत्र में चकार से 'उगन्त' की अनुवृत्ति होती है। व्याख्याकारों ने कहा है कि सूत्र में अन्तग्रहण तथा पूर्ववर्ती सूत्र से प्रकृत सूत्र का योगविभाग ये दोनों ही सूत्रकार ने स्पष्टावबोधार्थ किए हैं। 'रु-नु' आदि धातुओं के भी ग्रहणार्थ सूत्र में 'वर्ण' शब्द पढ़ा गया
[विशेष वचन १. वर्णग्रहणं रुनुस्नुक्षुक्ष्ण्व र्थम् (दु० वृ०)। २. अन्तग्रहणं स्पष्टार्थम्, योगविभागश्च, चकार उक्तसमुच्चयमात्रे। (दु० टी०)। ३. उदन्तादिट: प्रतिषेधे येषामतिप्रतिषेधस्तदर्थं वर्णग्रहणमित्यर्थः (वि० प०)। ४. वस्तुतस्तु सनि परसूत्रेणेड् विभाष्यते (बि० टी०)। ५. अर्थस्तु सामर्थ्यलब्ध: (बि० टी०)। [रूपसिद्धि]
१. रुरूषति। रु + सन् + अन् + ति। 'रु शब्दे' (२।१०) धातु से ‘सन्' प्रत्यय, अनिट, धातु को द्वित्व, “स्वरान्तानां सनि" (३।८।१२) से धातुगत उकार को दीर्घ, “निमित्तात् प्रत्ययविकारागमस्थ: स: षत्वम्" (३।८।२६) से सकार को षकार, "ते धातव;" (३।२।१६) से 'रुरूष' की धातुसंज्ञा, वर्तमानासंज्ञक 'ति' प्रत्यय, 'अन्' विकरण तथा अकारलोप।
२-७. नुनूषति। नु + सन् + अन् + ति। 'सुस्नूषति। स्नु + सन् + अन् + ति। चुक्षूषति। क्षु + सन् + अन् + ति। चुक्ष्णूषति। क्ष्णु + सन् + अन् + ति। पुपूषति । पू + सन् + अन् + ति। लुलूषति । लू + सन् + अन् + ति।।८१४। ८१५. इवन्तर्द्धभ्रस्ज्दन्भुश्रियूर्णभरज्ञपिसनितनिपतिदरिद्रां
वा [३।७।३३] [सूत्रार्थ
'सन्' प्रत्यय के परे रहते ‘इवन्त, ऋध्, भ्रस्ज, दन्भ, श्रि, यु, ऊर्गु, भर्, ज्ञप, सन्, तन्, पत्, दरिद्रा' धातुओं से उत्तर में इडागम विकल्प से होता है।।८१५।
[दु० वृ०]
एषां सनि परे इड् भवति वा। इवन्त-दिदेविषति, दुयूषति। ऋधु-अदिधिषति, ईर्त्यति। भ्रस्ज् - बिभ्रज्जिषति, बिभ्रक्षति। दन्भु-दिदम्भिषति, धिप्सति, धीप्सति। श्रिञ् -