________________
३७५
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः ३७५ २. इह पारिशेष्यादभ्यासदकारस्यादिचतुर्थत्वं धकारः (वि० प०)। [रूपसिद्धि
१. धत्तः। धा+तस् । 'डु धाञ् धारणपोषणयोः' (२।८५) धातु से वर्तमानासंज्ञक प्र० पु०-द्विव० 'तस्' प्रत्यय, “जुहोत्यादीनां सार्वधातुके" (३।३।८) से 'धा' को द्वित्व, पूर्ववर्ती ‘धा' की अभ्यासंज्ञा, “द्वितीयचतुर्थयोः प्रथमतृतीयौ” (३।३।११) से धकार को दकार, “ह्रस्व:' (३।३।१५) से आकार को ह्रस्व, “अभ्यस्तानामाकारस्य' (३।६।४१) से 'ध' धातुगत आकार का लोप, प्रकृत सूत्र से दकार को चतुर्थ वर्ण धकारादेश तथा "रसकारयोर्विसृष्टः' (३।८।२) से सकार को विसर्ग।
२. धत्थः। धा + थस् । 'डु धाञ् धारणपोषणयोः' (२।८५) धातु से वर्तमाना संज्ञक परस्मैपद म० पु०-द्विव० 'थस्' प्रत्यय तथा शेष प्रक्रिया पूर्ववत् ।
३. घत्से। धा + से। 'डु धाञ् धारणपोषणयोः' (२।८५) धातु से वर्तमानासंज्ञक आत्मनेपद-म० पु०-ए० व० 'से' प्रत्यय तथा शेष प्रक्रिया पूर्ववत् ।
४. पद्धवे। धा + ध्वे। ‘डु धाञ् धारणपोषणयोः' (२।८५) धातु से वर्तमानासंज्ञक आत्मनेपद-मध्यमपुरुष-ब० व० 'ध्वे' प्रत्यय तथा शेष प्रक्रिया पूर्ववत् ।।७८२।
।।इत्याख्याते तृतीयाध्याये समीक्षात्मकः षष्ठोऽनुषङ्गलोपादिपादः समाप्तः।।
अथाख्याते तृतीयाध्याये सप्तमः इडागमादिपादः
७८३. इडागमोऽसार्वधातुकस्यादिळञ्जनादेरयकारादेः[३।७।१]
[सूत्रार्थ
यकारादिभिन्न व्यञ्जनादि असार्वधातुक प्रत्यय से पूर्व तथा धातु से पर में 'इट्' आगम होता है। इस 'इट्' आगम में शेष इकार उक्त असार्वधातुक प्रत्यय का आदि अवयव माना जाता है।।७८३।
[दु० वृ०]
धातोर्विहितस्यासार्वधातुकस्य व्यञ्जनादेरयकारादेरादिरिडागमो भवति। भविता, भविष्यति, भवितव्यम् । पुनर्धात्वधिकारो धातुसंज्ञाश्रितासार्वधातुकार्थः। तेन गृह्णाति, वृणोति, जुगुप्सते, मीमांसते। असार्वधातुकस्येति किम् ? शेते, वेत्ति । टकार इटि चेत्यादौ विशेषणार्थः। व्यञ्जनादेरिति किम् ? बभूव। अयकारादेरिति किम् ? भूयात् ।।७८३।