________________
३८८
कातन्त्रव्याकरणम्
[वि० प०]
अन्जे:। आञ्जीदिति। "अवर्णस्याकारः" (३।८।१८) इत्यात्त्वम् । ऊदनुबन्धत्वादिति स्वरतीत्यादिना।।७९०।
[समीक्षा
'आञ्जीत्' आञ्जिष्टाम्, आञ्जिषुः' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों व्याकरणों में इडागम किया गया है। पाणिनि का सूत्र है- “अञ्जः सिचि" (अ० ७।२।७१) । 'अञ्ज' धातु दीर्घ ऊकारान्त है, अत: "स्वरतिसूतिसूयत्यूदनुबन्धात्” (४।६।८३) से वैकल्पिक इडागम प्राप्त था। वह न हो, अर्थात् नित्य इडागम के लिए यह सूत्र बनाया गया है।
[विशेष वचन] १. ऊदनुबन्धत्वाद् विकल्पे प्राप्ते नित्यार्थं वचनम् (दु० वृ०; वि० प०)। [रूपसिद्धि]
१. आजीत्। अन्ज् + अद्यतनी-दि। 'अन्जू व्यक्तिम्रक्षणगतिषु' (६।१७) धात् से अद्यतनीविभक्तिसंज्ञक परस्मैपद- प्र० पु०- ए० व० 'दि' प्रत्यय, “अवर्णस्याकारः" (३।८।१८) से धात्वादि अकार को आकार “सिजद्यतन्याम्' (३।२।२४) से 'सिच्' प्रत्यय, प्रकृत सूत्र से इडागम, “सिचः' (३।६।९०) से ईडागम “इटश्चेटि" (३।६।५३) से सिच का लोप, 'इ-ई' को समानलक्षण दीर्घ, “मनोरनुस्वारो धुटि' (२।४।४४) से नकार को अनुस्वार तथा “वर्गे वर्गान्तः” (२।४।४५) से अनुस्वार को प्रकार तथा “पदान्ते धुटां प्रथमः' (३।८।१) से दकार को तकारादेश।
२. आञ्जिष्टाम्। अन्ज् + अद्यतनी-ताम् । 'अन्जू व्यक्तिम्रक्षणगतिषु' (६।१७) धातु से अद्यतनीविभक्तिसंज्ञक 'ताम्' प्रत्यय तथा अन्य प्रक्रिया प्रायः पूर्ववत् ।।७९०।
७९१. स्तुसुघूभ्यः परस्मै [३।७।९] [सूत्रार्थ
परस्मैपद में 'सिच्' प्रत्यय के परे रहते ‘स्तु-सु-धूञ्' धातुओं से उत्तरवर्ती तथा प्रत्यय के आदि में इडागम होता है।।७९१।
[दु० वृ०]
एभ्यः परस्मैपदे सिच्यादिरिडागमो भवति। प्रास्तावीत्, प्रासावीत्, प्राधावीत् । परस्मै इति किम्? प्रास्तोष्ट प्रासोष्ट, प्राधोष्ट। धूञ् कम्पनेऽपि 'अधावीत्।।७९१।
[दु० टी०]
स्तुसु०। 'टुञ् स्तुतौ, षुञ् अभिषवे, धूञ् कम्पने' (२।६५; ४।१; ८।१३) "उतोऽयुरुनु०" (३।७।१५) इति प्रतिषेधे वचनम्। धूञित्यादि। यादिकोऽयं दीर्घान्त:, आत्मनेपदे तु धुञा धूञा च रूपद्वयम्-अधोष्ट, अधविष्ट । योऽपि स्वरतिसूतीत्यादौ धूर्ज पठित्वा नित्यार्थमिह धूजमाचष्टे, तस्यापि धूत्रः अधौषीदिति न भवितव्यम्, वचनात्। केषांचिद् अधौषीदिति मतं चिन्त्यम्।।७९१।