________________
३६०
कातन्त्रव्याकरणम्
[दु० वृ०]
सिचः। परयोर्दिस्योर्वचनादिरीड् भवति । अकार्षीत्, अकार्षीः। आगमशासनमनित्यमिति केचित्-मा भैः।।७७०।
[वि० प०]
सिचः। आगमेत्यादि। केचित् 'वचनाद् दिस्योः' इत्यत्र व्यञ्जनेन धातुं न विशेषयन्ति, ततश्च तदन्तविधेरभावात् सिचोऽपि व्यञ्जनादिदस्योर्लोपः, सिद्धप्रयोगश्च दृश्यते,
मा भैः शशाङ्क! मम सीधुनि नास्ति राहुः खे रोहिणी वसति कातर! किं बिभेषि। प्रायो विदग्धवनितानवसङ्गमेषु
पुंसां मनो विचलतीति किमत्र चित्रम् ।। इति। तदयुक्तम् , अलङ्कारसौन्दर्यादपप्रयोगोऽयं लोके प्रसिद्धिमुपागतः। प्रयोगस्तु मा भैषीरिति। तथा च,
मा मैषीः पुत्रि! सीते! व्रजति मम पुरो नैष दूरे दुरात्मा रे रे रक्षः! क्व दारान् रघुकुलतिलकस्यापहृत्य प्रयासि। चञ्चाक्षेपप्रहारैस्युटितघमनिभिर्दिक्षु निक्षिप्यमाणै
राशापालोपहारं दशभिरपि भृशं त्वच्छिरोभिः करोमि।। इति।७७०। [समीक्षा
पाणिनि ने “अस्तिसिचोऽपृक्ते' (अ० ७।३।९६) इसी सूत्र में 'अस् ' धातु तथा 'सिच ' दोनों का पाठ किया है, जबकि कातन्त्रकार ने सुखबोधार्थ इसके लिए दो सूत्र पृथक् पृथक् बनाए हैं। 'सिच्' प्रत्यय के बाद ईडागम 'अकार्षीत् , अकार्षीः' इत्यादि शब्दरूपों में प्रवृत्त होता है । आगमशासन के अनित्य होने से “मा भैः' प्रयोग बनता है। पञ्जीकार त्रिलोचनदास ने कहा कि वस्तुत: यह अपप्रयोग है, जो अलंकारसौन्दर्य के कारण लोक में प्रचलित हो गया। साधुरूप तो ‘मा भैषी:' होता है।
[विशेष वचन] १. आगमशासनमनित्यमिति केचित् - मा भैः (दु० वृ०)। २. केचिद् व्यञ्जनाद् दिस्योरित्यत्र व्यञ्जनेन धातुं न विशेषयन्ति (वि० प०)। ३. अलंकार सौन्दर्यादपप्रयोगोऽयं लोके प्रसिद्धिमुपागतः। प्रयोगस्तु मा भैषीरिति __ (वि० प०)। [रूपसिद्धि]
१. अकार्षीत्। अट् + कृ + सिच् + ईट् + दि। ‘डु कृञ् करणे' (७७) धातु से अद्यतनीविभक्तिसंज्ञक परस्मैपद - प्र० पु० - ए० व० “दि' प्रत्यय, अडागम, “सिजद्यतन्याम्" (३।२।२४) से 'सिच् ' प्रत्यय “ऋतोऽवृड्य॒त्रः' (३।७।१६) से अनिट् “सिचि परस्मै स्वरान्तानाम्” (३।६।६) से 'कृ' धातुघटित 'ऋ' को वृद्धि- आर्, प्रकृत सूत्र से 'ईट्'