________________
३६४
कातन्त्रव्याकरणम्
(३।२।१६) से 'जिघत्स' की धातुसंज्ञा, वर्तमानासंज्ञक 'ति' प्रत्यय, अन् विकरण तथा अकार का लोप।
२. वत्स्यति। वस् + स्यति। 'वस निवासे' (११६१४) से भविष्यन्तीविभक्तिसंज्ञक प्र० पु० - ए० व० ‘स्यति' प्रत्यय, “वसतिघसे:' (३।७।२९) से अनिट् तथा प्रकृत सूत्र से सकार को तकारादेश।
३. दित्सा। दा + सन् + आ + सि। 'डु दाञ् दाने (७७) धातु से सन् प्रत्यय, द्वित्व, “सनि मिमीमादारभलभशकपतपदामिस् स्वरस्य' (३।३।३९) से अभ्यासलोप तथा आकार को इस आदेश, प्रकृत सूत्र से सकार को तकार, "ते धातवः' (३।२।१६) से 'दित्स' की धातुसंज्ञा, "स्त्रियामादा'' (२।४।४९) से स्त्रीत्वविवक्षा में 'आ' प्रत्यय, दित्सा' की “धातुविभक्तिवर्जमर्थवल्लिङ्गम्'' (२।१।१) से लिङ्गसंज्ञा, 'सि' प्रत्यय तथा “ह्रस्वनदीश्रद्धाभ्यः सिर्लोपम्" (२।१।७१) से 'सि' प्रत्यय का लोप ॥७७३।
७७४. अणि वचेरोदुपधायाः [३।६।९४] [सूत्रार्थ
'अण्' प्रत्यय के परे रहते 'वच्' धातु की उपधा = वकारोत्तरवर्ती अकार को ओकारादेश होता है।।७७४।
[दु० वृ०]
वचेरुपधाया ओद् भवति अणि परे। अवोचत्, अवोच:। कथं पुस्तकवाच:, असार्वधातुक इति विशेषणात् । एवमुत्तरत्रापि।।७७४।
[दु० टी०]
अणि। कथमित्यादि। पुस्तकं वक्तीति कर्मण्यण् । ननु सार्वधातुकं यन्त्र भवति तदसार्वधातकमिति प्रसज्यप्रतिषेधात स्यादिरप्यसार्वधातकं भवति, नैवम् । धात्वपेक्षयेति। एवमुत्तरत्रापि । इषून् अस्यतीति इष्वासः। साध्यनिर्देश एव युक्त इति अणि वचेवोजिति न कृतम् । 'अणि वचेरोदतः' इत्युक्तेऽप्यटोऽपि सम्भाव्यते। सप्तम्यामानन्तर्यं न चिन्तयति मन्दमतिरिति।।७७४।
[वि० प०
अणि०। "अणसुवचि०" (३।२।२७) इत्यादिना अण् । कथमित्यादि। पुस्तकं वक्तीति कर्मण्यण । असार्वधातकं परं निमित्तं यस्य तस्मिन्नणि प्रत्यये भवति, अयमनिमित्तक एवेति कुत: प्रसङ्गः। एवमुत्तरत्रापि। इषून् अस्यतीति इष्वासः इति। "अस्यतेस्थोऽन्तोऽपि" (३।६।९५) न भवतीत्यर्थः।।७७४।।
[समीक्षा]
'अवोचत्, अवोचन्, अवोच:' आदि शब्दरूपों के साधनार्थ वच्धातुगत अकार के स्थान में ओकार की आवश्यकता होती है। इसकी पूर्ति कातन्त्रकार ने ओकारादेश से तथा पाणिनि ने 'उम्' आगम से की है। उनका सूत्र है - “वच उम्' (अ० ७।४।२०)। 'उम्'