________________
१९०
कातन्त्रव्याकरणम्
[बि० टी०]
हो च। ननु आङ: परस्येण्धानोग्गुणत्वं प्रतिषिध्यते इति परः। तन्मतेऽगुणत्वान् कथम् एहीति पदमित्याह-आङ एत्वम् इति। तर्हि 'तामुपैहि महाराज! शरणं परमेश्वरीम्' (दु० स० १३। ४) इति कथम् आङादिष्टत्वात् नामुपहीनि स्यात् ? सत्यम्। परमतावलम्बनेन तत्प्रयोगः, ऋषिवचनाद् वा। वस्तुतस्तु आर्षप्रयोग उपसर्गप्रतिरूपकणाङ साधुरिति गोपीनाथः। यद्योरिति कृते आशिषि च परस्मै, सप्तम्यां च, हौ चेति सूत्रत्रयं व्यर्थ स्यादिति चेत् कृयकारेऽप्यगुणत्वं कथन्न स्यात्, नैवम्। हिप्रत्ययस्य विभक्ते: साहचर्याद् यकारोऽपि विभक्तेाह्यः। एवं चेत् स्पष्टार्थम् ।। ६५६ ।
[समीक्षा]
'नहि, प्राप्नुहि' आदि शब्दरूपों के सिद्ध्यर्थ धातु-विकरण के गुणाभाव का निर्देश दोनों व्याकरणों में किया गया है। पाणिनि के सूत्र हैं – “सेद्यपिच्च, सार्वधातुकमपित्, क्ङिति च'' (अ० ३। ४। ८७; १। २। ४; १: ५)। यह ज्ञातव्य है कि कातन्त्रकार ने तो साक्षात् गुण का निषेध किया है. जबकि पाणिनि डिट्वभाव तथा उस आधार पर गण का निषेध करते हैं।
[विशेष वचन] १. परमतावलम्बनेन तत्प्रयोग: ऋषिवचनाद् वा (बि. टो०)। २. वस्तुतस्तु आषप्रयोग उपसर्गप्रतिरूपकणाडा साधुरिति गोपीनाथ: (वि. टो०)। ३. एवं चेत् स्पष्टार्थम् (बि. टो०)। [रूपसिद्धि]
१. नुहि। नु + हि। ‘णु स्तुतौ' (२१७) धातु से पञ्चमोविभक्तिसंज्ञक 'हि' प्रत्यय, अन्–विकरण का लुक् तथा प्रकृत मूत्र द्वारा गुण का निषेध ।
२. दुग्धि। दुह् + हि। 'दुह प्रपूरणे' (२ । ६१) धातु से पञ्चासंज्ञक 'हि' प्रत्यय, "दादेहस्य गः' (२३४७) से ह को ग्, 'धुड्भ्यां हेधिः'' (३.८ । ३.) से हि को धि तथा प्रकृत सूत्र से गुणाभाव।
३. प्राप्नुहि। प्र + आप् + न + हि। 'प्र' उपसर्गपूर्वक 'आप्ल व्याप्तो (४ । १४) धातु से 'हि' प्रत्यय, नु-विकरण, समानदीर्घ तथा प्रकृत सूत्र से गुणाभाव।
४. चिनु। चि + नु + हि। चिञ् चयने' (४। ५) धातु से 'हि' प्रत्यय, हि' का लोप तथा गुणाभाव।
५. सुनु। सु + नु + हि। 'षुञ् अभिषवे' (४। १) धातु में 'हि' प्रत्यय. नविकरण, 'हि' का लोप तथा गुणाभाव।। ६५६!