________________
तृतीये आख्याताध्याये षष्ठोऽनुपङ्गलोपादिपाद:
२९७ [रूपसिद्धि]
१. चिकीर्षति। कृ + सन् + अन् + ति। कर्तुमिच्छति। सन्प्रत्ययान्त 'चिकीर्ष' धातु से वर्तमानाविभक्तिसंज्ञक परस्मैपद-प्र० पु०-ए० व० 'ति' प्रत्यय, “अन् विकरणः कर्तरि'' (३। २ । ३२) से 'अन्' विकरण, प्रकृत सूत्र से सन्प्रत्ययस्थ अकार को अकारादेश तथा 'अन्' विकरण वाले अकार का लोप।
२. दीव्यन्ति। दिव् + यन् + अन्ति। 'दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिषु' (३। १) धातु से वर्तमानाविभक्तिसंज्ञक प० प०-प्र०पु०-ब० व० अन्ति' प्रत्यय, “दिवादेर्यन्' (३। २। ३३) से ‘यन्' विकरण, ‘न्' अनुबन्ध का प्रयोगाभाव, “नामिनो र्वोरकुर्छरोर्व्यञ्जने" (३। ८। १४) से धातुगत वकार की उपधा इकार को दीर्घ, 'दीव्य + अ + अन्ति' इस अवस्था में “अकारे लोपम्' (२।१।१७) से यन्-विकरणघटित अकार का लोप, प्रकृत सूत्र द्वारा 'अन्' विकरण वाले अकार को अकारादेश तथा परवर्ती 'अन्ति' प्रत्ययघटित अकार का लोप।
३. पचन्ते। पच् + अ + अन्ते। 'डु पचष् पाके' (१। ६०३) धातु से वर्तमानासंज्ञक 'अन्ते' प्रत्यय, 'अन्' विकरण, प्रकृत सूत्र से अविकरणवाले अकार को अकारादेश तथा परवर्ती अकार का लोप।
४. पचे। पच् + अ + ए। 'डु पचष् पाके' (१ । ६०३) धातु से वर्तमानासंज्ञक उ० पु०-ए०व० 'ए' प्रत्यय, 'अन्' विकरण, प्रकृत सूत्र से अन्विकरण वाले अकार को एकारादेश तथा परवर्ती एकार का लोप।। ७२०।।
७२१. दीधीवेव्योरिवर्णयकारयोः [३।६। ४१] [सूत्रार्थ]
इवर्ण तथा यकार के परे रहते 'दीधी-वेवी' धातुओं के अन्तिम ईकार का लोप होता है।। ७२१ ।
[दु० वृ०]
दीधीवेव्योरिवर्णयकारयोः परयोरन्तस्य लोपो भवति। आदीधिता, आवेविता। आदीधीत, आवेवीत। आदीध्यते, आवेव्यते। इवर्णयकारयोरिति किम् ? आदीध्यकः, आवेव्यकः। आदीध्यनम्, आवेव्यनम्। न यथासङ्ख्यमिहेति, न तु प्रत्येकं धातवो द्विवचनात्।। ७२१ ।
[दु० टी०]
दीधी० । न यथासङ्ख्यमिहेति। इवर्णो हि ह्रस्वदीर्घत्वेन वर्णद्वयम्। समुदायमपेक्ष्य च द्विवचनमिति विवक्षया न यथासंख्यमित्यर्थः। शब्दापेक्षया न भवति, अनित्यत्वाभ्युपगमात्। न त्वित्यादि। 'दीङ् क्षये, पीङ् अनादरे, वेञ् तन्तुसन्ताने, वी प्रजने'