________________
तृतीये आख्याताध्याये षष्ठोऽनुषगलोपादिपाद:
३३९
[समीक्षा]
'पचेत्, पचेताम्, पचेः' इत्यादि शब्दों के सिद्ध्यर्थ सप्तमीविभक्तिसंज्ञक 'या' को 'इ' आदेश करने की अपेक्षा होती है। पाणिनि ने एतदर्थ 'इय्' आदेश किया है। उनका सूत्र है- “अतो येयः' (अ० ८। २। ८०) कातन्त्रकार ने प्रकृत सूत्र द्वारा केवल 'इ' आदेश ही किया है। यहाँ यह ज्ञातव्य है कि पाणिनीय प्रक्रिया के अनुसार 'या' आगम है, जब कि कातन्त्र में 'यात्' आदि प्रत्यय ही पढ़े गए हैं।
[विशेष वचन १. शब्दग्रहणं निर्देशसुखप्रतिपत्त्यर्थम् (दु० टी०)। २. मन्दमतिबोधार्थमेव (टु० टी०)। [रूपसिद्धि]
१. पचेत्। पच् + सप्तमी-यात्। 'डु पचष् पाके' (१ । ६०३) धातु से सप्तमीविभक्तिसंज्ञक परस्मैपद-प्र० पु०-ए० व० 'यात्' प्रत्यय, अन्विकरण, प्रकृत सूत्र से 'या' को 'इ' तथा “अवर्ण इवणे ए' (१ । २ । १) से अकार को एकार–इकारलोप।
२. पचेताम्। पच् + सप्तमी - याताम्। 'डु पचष् पाके' (१ । ६०३) धातु से सप्तमीसंज्ञक प्र० पु० - द्विव० 'याताम्' प्रत्यय, अन्–विकरण, 'या' को 'इ' तथा अकार को एकार-इकारलोप।।
३. पचेः। पच् + सप्तमी - यास्। 'डु पचष् पाके' (१। ६०३) धातु से सप्तमीसंज्ञक म० पु० - ए० व० 'यास्' प्रत्यय, अन् –विकरण, 'या' को 'इ' तथा सकार को विसर्गादेश।। ७४४।
७४५. याम्युसोरियमियुसौ [३।६। ६५] [सूत्रार्थ] अकार से परवर्ती ‘याम्' को 'इयम्' तथा 'युस्' को 'इयुस्' आदेश होता है।। ७४५। [दु० वृ०]
अकारात् परयोर्याम्युसोः स्थाने इयमियुसौ भवतो यथासंख्यम्। पचेयम्, पचेयुः। कथम् – आह, आहतुः, आहुः, आत्थ, आहथुः ? ब्रुवस्त्यादिषु पञ्चसु निपाता वा। तथा विदेर्न वसुः – वेद, विदतुः, विदुः, वेत्त्य, विदथुः, विद। वेद, विद्वः, विद्मः।। ७४५ ।
[दु० टी०]
सम् । ब्रुव आह च वा भवति। ति- तस्- अन्ति-सि-थसाम् अट्-अतुस्-उस्थल्-अथुसो यथासंख्यमिति न वक्तव्यम्। तथा विदेर्वर्तमानाया: परोक्षेति। तथा हस्तकारस्थे न वक्तव्य इत्याह-आत्त्येत्यादि। निपातशब्दः प्रत्येकमभिसम्बध्यते। विभक्तिप्रतिरूपकाश्च निपाता भवन्ति। यथा 'अस्ति-मन्ये' प्रभृतयः।। ७४५ ।