________________
३४०
कातन्त्रव्याकरणम्
[वि० प० ]
याम्०। ब्रुव इत्यादि। 'ति-तस्- अन्ति-सि-थस्' एतेषु पञ्चसु ‘अट्–अतुस्उस्–थल–अथुस्' एते पञ्च यथासंख्यं भवन्ति । ब्रुव: स्थाने आह । थलि च हकारस्य तकारो निपात्यते। तथा 'विद ज्ञाने' (२ । २७) इत्यस्माद् वर्तमानाया नवसु वचनेषु परोक्षाया नव वचनानि यथाक्रमं भवन्ति, तन्न वक्तव्यम् । एते हि त्याद्यन्तप्रतिरूपका निपाता इह वेदितव्याः। यथा 'अस्ति - मन्ये' प्रभृतयः इति । इह धातोस्तु 'ब्रवीति, वेत्ति' इत्यादय एव भवन्ति ।। ७४५ ।
[समीक्षा]
""
'पचेयम्, पचेयुः' इत्यादि शब्दों के सिद्ध्यर्थ 'या' को 'इ' आदेश की आवश्यकता होती है। पाणिनि ने एतदर्थ 'इय्' आदेश किया है- "अतो येय: ' (अ० ७। २। ८०)। यह ज्ञातव्य है कि पाणिनि 'मिप्' को अम् आदेश तथा 'यास्’ आगम को 'इय्' आदेश करके उक्त प्रयोग सिद्ध करते हैं, परन्तु कातन्त्रकार ने 'याम् - युस्' प्रत्ययों के स्थान में 'इयम् - इयुस्' आदेश से सिद्ध किए हैं। फलत: कातन्त्रकार का लाघव ही अधिक सङ्गत सिद्ध होता है ।
[विशेष वचन ]
१. ब्रुवस्त्यादिषु पञ्चसु निपाता वा (दु० वृ०) ।
२. विभक्तिप्रतिरूपकाश्च निपाता भवन्ति (दु० टी०) ।
[रूपसिद्धि]
१. पचेयम् । पच् + अन् + याम्। 'डु पचष् पाके' (१ । ६०३) धातु से सप्तमी - विभक्तिसंज्ञक उ० पु० - ए० व० 'याम्' प्रत्यय, अन् - विकरण, प्रकृत सूत्र से 'याम्' को 'इयम्' आदेश तथा अकार को एकार-इकारलोप ।
२. पचेयुः। पच् + अन् + युस् । 'डुपचष् पाके' (१ । ६०३) धातु से सप्तमीविभक्तिसंज्ञक प्र० पु० ब० व० ‘युस्' प्रत्यय, अन्-विकरण, प्रकृत सूत्र से 'युस्' को 'इयुस्' आदेश, अकार को एकार-इकारलोप तथा "रसकारयोर्विसृष्टः " (३ । ८ । २) से सकार को विसर्गादेश ।। ७४५ ।
७४६. शमादीनां दीर्घो यनि [३ । ६ । ६६ ]
—
[सूत्रार्थ]
‘यन्’ प्रत्यय के परे रहते ‘शम्' आदि धातुओं के अकार को दीर्घ आदेश होता है।। ७४६ ।
[दु० वृ०]
शमादीनां दीर्घो भवति यनि परे । शाम्यति, दाम्यति । मदीपर्यन्तः शमादिः । यनीति किम् ? शम्यते।। ७४६ ।