________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः
३१३
[रूपसिद्धि]
१. विद्वस्यति । विद्वन्स् + यिन् + अन् + ति । विद्वांसमिच्छति । 'विद्वन्स्' शब्द से “नाम्न आत्मेच्छायां यिन्” ( ३।२ ।५ ) सूत्र द्वारा 'यिन्' प्रत्यय, समास, विभक्तिलोप, “व्यञ्जनान्तस्य यत् सुभोः " ( २।५।४) से अतिदेश, "अनुषङ्गश्चाक्रुञ्चेत्” (२ । २ । ३९) से नलोप "ते धातवः " ( ३।२।१६ ) से 'विद्वस्य' की धातुसंज्ञा, वर्तमानाविभक्तिसंज्ञक प्र० पु० ए० व० 'ति' प्रत्यय, "अन् विकरण: कर्तरि” (३।२।३२) से 'अन्' विकरण तथा 'न्' अनुबन्ध का प्रयोगाभाव । यहाँ केवल नलोप ही हुआ है “विरामव्यञ्जनादिष्वनडुन्नहिवन्सीनां च ' (२।३।४४ ) से स् को द् आदेश नहीं ।
२. विद्वस्यते। विद्वन्स् + आयि + अन् + ते । विद्वानिवाचरति । 'विद्वन्स्' शब्द से “कर्तुरायि: सलोपश्च’” (३ ।२।८) से 'आयि' प्रत्यय, नलोप, "नामिव्यञ्जनान्तादायेरादेः” (३।६।४२) से 'आयि' प्रत्यय के आकार का लोप, इकार उच्चारणार्थ, विद्वस्य' की धातुसंज्ञा, 'ते' प्रत्यय तथा 'अन्' विकरण ।
३. राजीयति। राजन् + यिन् + अन् ति राजानमिच्छति । 'राजन्' शब्द से ‘यिन्’ प्रत्यय, नलोप “यिन्यवर्णस्य" (३ । ४। ७८) से अकार को ईकार, 'राजीय्' की धातुसंज्ञा, 'ति' प्रत्यय तथा 'अन्' विकरण |
४. पथीयति । पथिन् + यिन् + अन् ति । पन्थानमिच्छति । 'पथिन्' शब्द से 'यिन्' प्रत्यय, नलोप, दीर्घ, 'पथीय्' की धातुसंज्ञा, 'ति' प्रत्यय, 'अन्' विकरण तथा 'न्' अनुबन्ध का प्रयोगाभाव ।
५. पुंस्यति। पुमन्स् + यिन् + अन् + ति । पुमांसमिच्छति । 'पुमन्स्' शब्द से 'यिन्' प्रत्यय, “पुंसोऽन्शब्दलोप: " ( २ । २ । ४०) से 'अन्' का लोप, 'म्' को अनुस्वार, 'पुंस्य्' की धातुसंज्ञा, 'ति' प्रत्यय, 'अन्' विकरण तथा 'न्' अनुबन्ध का प्रयोगाभाव।। ७२६।
७२७. व्यञ्जनाद् दिस्योः [३ । ६ । ४७ ]
[सूत्रार्थ]
व्यञ्जनान्त धातु से परे 'दि - सि' प्रत्ययों का लोप होता है ।। ७२७ ।
[दु० वृ०]
धातोर्व्यञ्जनाद् दिस्योर्लोपो भवति । अधोक्, अलेट् । कथं हंसि ? साहचर्यात्।। ७२७।
[दु० टी०].
व्यञ्ज० । कथमित्यादि । दिसहचरितः सिः सानुबन्धो गृह्यते इत्यर्थः । केचिद् व्यञ्जनेन धातुं न विशेषयन्ति। 'आगमशासनमनित्यम्' (का० परि० २१) इतीटोऽभावे सिच: सेर्लोपो भवति ।
मा भैः शशाङ्क ! मम सीधुनि नास्ति राहुः खे रोहिणी वसति कातर किं बिभेषि । प्रायो विदग्धवनितानवसङ्गमेषु पुंसां मनो विचलतीति किमत्र चित्रम् ॥