________________
३१८
कातन्त्रव्याकरणम्
[रूपसिद्धि
१. चिकीर्षिता। क + सन् + इट् + ता। ‘इ कृञ् करणे' (७। ७) धात् से "धातोर्वा तुमन्तादिच्छतिनैककर्तृकात्'' (३।२।४) सूत्र द्वारा ‘सन्' प्रत्यय, “चण्परोक्षाचेक्रीयितसनन्तेषु' (३।३।७) से धातु को द्वित्व, पूर्ववर्ती 'कृ' की अभ्याससंज्ञा, "वर्णस्याकारः” (३।३।१६) से अभ्यासघटित ऋकार को अकार, “सन्यवर्णस्य" (३।३।२६) से अकार को इकार, "कवर्गस्य चवर्ग:' (३। ३। १३) से क् को च्, "स्वरान्तानां सनि" (३। ८ । १२) से 'क' धातुगत 'ऋ' को दीर्घ, “सनि चानिटि'' (३ । ५। ९) से अगुण, "ऋदन्तस्येरगुणे' (३। ५। ४२) से 'ऋ' को 'इर्' "नामिनो ोरकुर्छरोर्व्यञ्जने" (३। ८।१४) से इकार को ईकार, “निमित्तात् प्रत्ययविकारागमस्थ: स: षत्वम्' (३।८।२६) से 'स' को 'ष', "ते धातवः' (३।२।१६) से 'चिकीर्ष' की धातुसंज्ञा, श्वस्तनीसंज्ञक 'ता' प्रत्यय, इडागम तथा प्रकृत सूत्र से अकार का लोप। बङ्ग-भाष्यकारों ने 'कृ' धातु से 'सन्' प्रत्यय होने पर 'ऋ' को 'इर्' आदेश करके 'किर्' को द्वित्व किया है।
२. कुसुभिता। कुसुभ्य + इ + ता। 'कुसुभ्य क्षेपे' (कण्ड्वादि० ११) धातु से श्वस्तनीसंज्ञक 'ता' प्रत्यय, इडागम तथा अकार का लोप।
३. मगधिता। मगध्य + इ + ता। 'मगध्य परिवेष्टने' (कण्ड्वा० १२) धातु से श्वस्तनीसंज्ञक 'ता' प्रत्यय, इडागम तथा प्रकृत सूत्र यकारगत अकार का लोप।। ७२९।
७३०. सिचो धकारे [३।६। ५०] [सूत्रार्थ] धकार के परे रहने पर सिच् प्रत्यय का लोप होता है।। ७३० । [दु० वृ०]
धकारे परे सिचो लोपो भवति। अलविवम्, अच्योढ्वम्। अयं ध्वमिति सस्य तृतीयेऽपि ध्व–उच्चारणस्याभेदात् ।। ७३० ।
[दु० टी०]
सिच:। अयं ध्वमिति। 'यम उपरमे' (१ । १५८), अत्र सिचो लोपो न प्राप्नोति। अन्यार्थ क्रियमाणमिहापि लक्षणमस्तीति प्रवर्तते।। ७३० ।
[वि० प०]
सिचो०। “नाम्यन्ताद् धातो:०" (३। ८। २२) इत्यादिना धस्य दत्वम्। अयं ध्वमिति ‘यम उपरमे' (१ । १५८) इति साध्यभेदो नास्ति। यदि लक्षणमस्तीति तदा लोपः प्रवर्तते, न च काचिद् वस्तुक्षतिरिति।। ७३० ।