________________
२८२
कातन्त्रव्याकरणम्
सम्भवतीति। नन चात्राकारलोपेन भवितव्यम्, कुत: स्वरत्वम् ? सत्यम्। आकारलोपो द्विर्वचनमपेक्षते स्वरविधित्वात् । अयं पुनः प्रागेव प्राप्नोति । ननु "अभ्यासाच्च" (३।६। ३०) इति वर्तयिष्यामस्तर्हि प्रतिपत्तिगौरवं स्यात् ।। ७११ ।
[वि० प०]
जेर्गि० । विजिग्ये इति। “विपरिभ्यां जिः" (३।२।४२-३) इति रुचादिवचनादात्मनेपदम्। जिज्यतुरिति। 'ज्या वयोहानौ' (८।३३), अतुस्। अत्राकारलोप: स्वरविधित्वाद् द्विवचनमपेक्षते। सम्प्रसारणं तु निरपेक्षमिति ग्रह्यादिवचनात् तदेव भवति, तस्मिन् कृते जिशब्दस्य प्राप्नोतीति लाक्षणिकत्वादित्युच्यते। अथ "तद् दीर्घमन्त्यम्" (४।१।५२) इति दीर्घत्वे सति जीशब्दोऽयं वर्तते। तथाप्येकदेशविकृतस्यानन्यवद्भावादिति स्यात्, द्विर्वचने कृते “य इवर्णस्या०" (३। ४। ५८) इत्यादिना यत्वम् ।। ७११ ।
[समीक्षा]
'जिगाय, जिगीषति, विजिग्ये' इत्यादि शब्दरूपों के सिद्धयर्थ जकार को गकारादेश दोनों ही आचार्य करते हैं। पाणिनि का सूत्र है – “सन्लिटोर्जे:' (अ०७।३। ५७)। कातन्त्रकार ने साक्षात् 'ज' को 'ग्' आदेश किया है, जब कि पाणिनि ने कवर्गादेश। कवर्ग के अन्य चार वर्णों के निरासार्थ स्थान – प्रयत्नों की एकरूपता का पाणिनीय व्याकरण में जो अतिरिक्त उद्यम करना पड़ता है, उससे उसका गौरव सुनिश्चित हो जाता है।
[विशेष वचन] १. जिनातेलाक्षणिकत्वाद् ‘जिज्यतुः' (दु० वृ०)। २. ननु अभ्यासाच्चेति वर्तयिष्यामस्तर्हि प्रतिपत्तिगौरवं स्यात् (दु० टी०)। [रूपसिद्धि]
१. जिगीषति। जि + सन् + ति। जेतुमिच्छति। 'जि जये' (१ । १९१) धातु से इच्छार्थ में 'धातोर्वा तुमन्तादिच्छतिनैककर्तृकात्'' (३।२।४) से 'सन्' प्रत्यय, प्रकृत सूत्र से जकार को गकार, “चण्परोक्षाचेक्रीयितसनन्तेषु' (३३७) से धातु को द्वित्व, अभ्याससंज्ञा, गकार को जकार, “स्वरान्तानां सनि'' (३। ८। १२) से धातुगत इकार को दीर्घ तथा "नामिकरपरः प्रत्ययविकारागमस्थ: सि: षं नुविसर्जनीयषान्तरोऽपि'' (२।४।४७) से सकार को षकारादेश।
२. जिगाय। जि + परोक्षा-अट। 'जि जये' (१ । १९१) धातु से परोक्षाविभक्तिसंज्ञक परस्मैपद-प्र० पु० - ए० व० 'अट्' प्रत्यय, प्रकृत सूत्र से जकार को गकार, धातु को द्वित्व, अभ्याससंज्ञा, 'ग' को 'ज' “अस्योपधाया दीर्घो वृद्धि मिनामिनिचट्स" (३।६। ५) से इकार को वृद्धि-ऐकार तथा “ऐ आय्' (१ । २ । १३) से ऐकार को 'आय' आदेश।
३. विजिग्ये। वि + जि + परोक्षा-ए। 'वि' उपसर्गपूर्वक 'जि जये' (१ । १९१)