________________
२७४
कातन्त्रव्याकरणम्
स्यात् तदा यकारस्य स्थितिरेव स्यात्। न च “य्वोर्व्यञ्जनेऽये" (४।१। ३५) इति यलोप उपपद्यते, तत्र प्रत्ययव्यञ्जनस्यैव ग्रहणात्। किञ्च न च तच्छर्ववर्मणा कृतमिति।। ७०५।
[बि० टी०]
स्फाये० । ननु वा इत्यादेश: कथं न स्यात्, न देश्यम् । तदा स्फायिर्वेति विदध्यात् किं षष्ठीनिर्देशेन। ननु स्फायेर्यो व इति कथन कृतम् ? सत्यम्। विचित्रा हि सूत्रस्य कृतिरिति।। ७०५।
[समीक्षा]
'स्फावयति' इत्यादि शब्दरूपों के सिद्धयर्थ वकारादेश का विधान दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है - "स्फायो वः' (अ० ७३४१)। कातन्त्रीय सूत्ररचनाक्रम में यहाँ आगम प्रवृत्त होता, उसके निवारणार्थ सूत्र में ही 'आदेश' शब्द पढ़ा गया है। इस सूत्र में विविध आक्षेपों की उद्भावना वृत्तिकार वररुचि ने की थी। उनका समाधान टीकाकार आदि ने प्रस्तुत किया है। ‘स्फायेर्यो वः' ऐसा सूत्र न करके “स्फायेर्वादेश:'' ऐसा सूत्र बनाए जाने पर आचार्य बिल्वेश्वर ने अपनी प्रतिक्रिया व्यक्त करते हुए कहा है कि सूत्ररचना वस्तुत: विचित्र होती ही है।
[विशेष वचन १. आगम: स्यादित्यादेशवचनम् (दु० वृ०)। २. व्यञ्जनादौ प्रत्यये लोप उच्यते वररुचिना (द० टी०)। ३. यदि पुनरयमागम एव स्यात् तदा यकारस्य स्थितिरेव स्यात् (वि० प०)।
४. ननु ‘स्फायेर्यो वः' इति कथं न कृतम् ? सत्यम्, विचित्रा हि सूत्रस्य कृतिरिति (बि० टी०)।। ७०५ ।
७०६. शदेरगतौ तः [३।६।२६] [सूत्रार्थ]
'इन्' प्रत्यय के परे रहते गतिभिन्न अर्थ में 'शद्' धातु के अन्त्य वर्ण दकार को तकारादेश होता है।। ७०६ ।
[दु० वृ०]
शदेरगत्यर्थस्य इनि परे तादेशो भवति। फलानि शातयति। अगताविति किम् ? गा: शादयति, गमयतीत्यर्थ: । रुह्यर्थे रुपिरिति व्रीहीन रोपयति, कार्यमध्यारोपयति, अर्थ समारोपयति। रुहेस्त रोहयति, आरोहयति हस्ती हस्तिपकम् ।। ७०६।।
[दु० टी०]
शदे० । ननु किमर्थमिदम् ‘शल शातने' (१ । ५६३) इत्यत्र निपातनात् तकारो भविष्यति। अगताविति वचनाद् गतौ मा भूदिति चेत्, न। अगतावेव शातनशब्दस्य