________________
तृतीये आख्याताध्याये पञ्चमो गुणपाद:
२०५ निर्विसर्गान्तपक्षे पञ्जी। तच्चिन्त्यम् । सूत्रे विसर्गः स्थाप्या न वेति किमायानमिति। तत्राह पण्डित: ~ सविसर्गान्तपक्षे इकारोक्तः सविभक्तिकः ।
___अस्यायमर्थः - इकारण करणभूतेन लक्षितो य उक्त: स इकारोक्तः, स किविशिष्टः? सविभक्तिकः। यद्यपि सविभक्निक-इकारोक्तपदेन धकार उच्यते तथापि समुदायस्य धिशब्दस्य विशेषणम्। ‘इकारोक्तः सविभक्तिरादेशोऽस्वरः' (का० परि० ५८) इति न्यायाद् इकार उच्चारणार्थ: कार्यार्थी वा ? कार्यार्थपक्ष पञ्जी, उच्चारणार्थपक्ष टीका। ननु कथमिदमुक्तं यावता इकारोक्त: सविभक्तिरादेशोऽस्वर: इत्यस्य विषयत्वात् ? सत्यम्, यत्र तस्य विषयस्तत्र स प्रवर्तते। यथा “जस्शसो: शि:' (२।२ । १०) इति, तत्र 'इकारोक्तः सविभक्तिरादेशोऽस्वर:' इति न्याय: कथन्न प्रवर्तते। यद् वा न्यायादरपक्षे टीका, अनादरपक्षे पञ्जी। साको हेर्धिरित्यादि। ‘आगमादेशयोरागमविधिर्बलवान्' (का० परि० ४०) इति अकि भूते सतीत्यर्थः।।
ननु कथमिदमुक्तं यावता 'आगमात् सर्वादेशो विधिर्बलवान्' (का० परि० ४१) इति न्यायादादो धिभावे प्राप्ते पश्चादग् भविष्यति। कथमिदमुक्तमितीदमपि सिद्धान्तान्तरमेवेति कश्चित्, तच्चिन्त्यम्। एतत्सिद्धान्ते सति यद् बहलार्थत्वमित्युक्तं पञ्जिकायाम, तत्राहर्गुरवः। यावता 'आगमात् सर्वादेश:' (का० परि० ४१) इत्यादि परिभाषा। 'आगमादेशयोरागमो विधिर्बलवान्' (काः परि० ४०) इति बलाबलः। तता बलाबलेन परिभाषा बाध्यते इति न्यायाद् धिभाव एवादौ प्राप्तः इति हृदि कृत्वाह – साक इत्यादि ।। ६६७।
[समीक्षा]
'जुहुधि, भिन्धि, छिन्द्धि' इत्यादि शब्दरूपों के सिद्ध्यर्थ हि प्रत्यय के स्थान में 'धि' आदेश का विधान दोनों ही व्याकरणों में किया गया है। जिन वर्णों के अवबोधार्थ पाणिनि ने 'झल' प्रत्याहार का व्यवहार किया है, तदर्थ कातन्त्रकार की 'धुट्' संज्ञा है। इसलिए “हुझल्भ्यो हेर्धि:' (अ०६। ४। १०१) इस पाणिनीय सूत्र में 'झल्' प्रत्याहार का पाठ है। व्याख्याकारों ने प्रसङ्गत: विविध आचार्यों के मत का उल्लेख किया है।
[रूपसिद्धि]
१. जुहुधि। हु + पञ्चमी-हि। 'हु दाने' (२ । ६७) धातु से पञ्चमीविभक्तिसंज्ञक परस्मैपद-मध्यमपुरुष-एकवचन 'हि' प्रत्यय, अन् विकरण का लुक्, “जुहोत्यादीनां सार्वधातुके' (३।३।८) से धातु को द्विवचन, “पूर्वोऽभ्यासः'' (३।३।४) से पूर्ववर्ती 'हु' की अभ्याससंज्ञा, “हो जः'' (३।३ । १२) से हकार को जकार तथा प्रकृत सूत्र से 'हि' को 'धि' आदेश।
२. चकाद्धि। चकास् + पञ्चमी-हि। 'चकास दीप्तो' (२।३८) धातु से पञ्चमीविभक्तिसंज्ञक 'हि' प्रत्यय, स् को द्, प्रकृतसूत्र से 'हि' को 'धि' तथा 'द्' को 'त्' आदेश।