________________
तृतीये आख्याताध्याये पञ्चमो गुणपादः
२१७
[विशेष वचन] १. तपरकरणमसन्देहार्थम् (दु० टी०)। २. गिरतेरिति च ज्ञापकं प्रतिपत्तिगौरवं स्यात् (दु० टी०)। ३. शर्ववर्मणस्तु मतम् - लोकोपचारादेव कृतेर्ऋत ईर् भवति (दु० टी०)। ४. इह लक्षणप्रतिपदोक्तयोरिति नाशकनीयम् भवति, अन्तग्रहणस्य व्याप्त्यर्थत्वात्।
५. 'किरो धान्ये' इति निर्देशाद् ह्रस्वस्य न स्यादिति चेत्, नैवम्। तदा सुखार्थ भविष्यति।
[रूपसिद्धि]
१. चिकीर्षति। कृ + सन् + ति। 'कर्तुमिच्छति' इस अर्थ में 'डु कृञ् करणे' (७। ७) धातु से इच्छार्थक “धातोर्वा तुमन्तादिच्छतिनैककर्तृकात्'' (३। २! ४) से ‘सन्' प्रत्यय, “चण्परोक्षाचेक्रीयितसनन्तेषु' (३। ३। ७) से धातु को द्विर्वचन, अभ्याससंज्ञा, "ऋवर्णस्याकार:' (३।३।१६) से अभ्यासघटित ऋ को अ, “सन्यवर्णस्य" (३। ३। २६) से उसको इत्त्व, “कवर्गस्य चवर्ग:" (३। ३।१३) से क् को च, प्रकृत सूत्र से धातुघटित ऋकार को ईर्, “नामिकरपर: प्रत्ययविकारागमस्थ: सि: षं नुविसर्जनीयषान्तरोऽपि'' (२। ४। ४७) से सकार को षकार, 'चिकीर्ष' की “ते धातवः" (३। २। १६) से धातुसंज्ञा, वर्तमानासंज्ञक परस्मैपद-प्रथमपुरुष – एकवचन 'ति' प्रत्यय, अन् विकरण तथा अकारलोप।
२. जिहीर्षति। ह + सन् + ति। हर्तुमिच्छति' इस अर्थ में 'हञ् हरणे' (१ । ५९१) धातु से सन् प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।
३. तितीर्षति। तृ + सन् + ति। 'तर्तुमिच्छति' इस अर्थ में ‘तु प्लवनतरणयोः' (१ । २८३) धातु से सन् प्रत्यय आदि प्रक्रिया पूर्ववत्।। ६७४।
६७५. उरोष्ठ्योपधस्य च [३। ५। ४३] [सूत्रार्थ]
ऋकारान्त तथा उपधा में ओष्ठस्थानीय वर्णों वाली धातु के अन्त में स्थित ऋ को 'उर' आदेश होता है, अगुण प्रत्यय के परे रहते।। ३७५ ।
[दु० वृ०]
ओष्ठ्यौपधस्य धातोरृदन्तस्य उर् भवति अगुणे प्रत्यये परे। पपूर्षति, बुभूपति, मुमूर्षति, बोभूर्य्यते। दन्त्योष्ठ्यादपि – प्रावुवूषति, संवुवूर्षते। धातोरोष्ठ्यौपधस्येति किम् ? 'ऋ गतौ' (८। २४)- समीर्णः।। ६७५ ।
[दु० टी०]
उरोः । पूर्वस्यापवादोऽयम्। ओप्ठय्योर्भवः ओष्ठ्य: । देहावयवाद् यत्प्रत्ययं कृत्वा व्युत्पादयन्त्यन्ये। ओष्ठ्य उपधा यस्य धातोरिति विग्रहः। पुपूर्वतीत्यादि। 'पृ पालने'