________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपाद:
२६३ 'वह प्रापणे' (१ । ६१०), धातूनामनेकार्थत्वाद् वितर्केऽपि वर्तते इति। आ + उह्यते ओह्यते इति ऊहिना वहिना च न विशेषः।। ६९९ ।
[वि० प०]
अयी:। 'शय्यते' इति, “सार्वधातुके यण्” (३। २। ३१) – ‘अधिशय्य गत:' इति अधिशयनं पूर्वमिति विग्रहे “एककर्तृकयोः" (४।६। ३) इत्यादिना कृतस्य क्त्वाप्रत्ययस्य समासे भाविन्यनञः इति क्त्वो यप्। उपसर्गाद् ह्रस्व ऊहतेरिति न वक्तव्यम्। अनेकार्थत्वाद् धातूनां वहिनैव वितर्कार्थेन यजादित्वात् कृतसम्प्रसारणेनैव सिद्धत्वादित्याह-समुच्चय इति सुगमम् ।। ६९९ ।
[समीक्षा]
'शय्यते, शाशय्यते, अधिशय्य' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में अयादेश का विधान किया गया है। पाणिनि का सूत्र है- “अयङ् यि क्डिति" (अ० ७।४। २२) । पाणिनि ने 'अय्' आदेश के साथ 'अ-ङ्' अनुबन्ध भी लगाए हैं तथा 'कित्-ङित्' का भी प्रयोग किया है- गुणवृद्धि का निषेध सूचित करने के लिए। कातन्त्र में 'यण्–यप्' आदि प्रत्ययों में गुण – वृद्धि कार्य नहीं होता। अत: प्राय: उभयत्र साम्य ही है।
[विशेष वचन] १. अगणे ये त सोपसर्गस्योहतेर्निवृत्तिरभिधानात, तेन ह्रस्वो न वाच्यः (८० ७०) २. ह्रस्व इकार उच्चारणार्थः इति केचित् पठन्ति (दु० टी०)।। ३. शर्ववर्ममतमालम्ब्य वृत्तावगण इति नोक्तम् (टु० टी०)।
४. अनेकार्थत्वाद् धातूनां वहिनैव वितर्कार्थेन यजादित्वात् कृतसम्प्रसारणेनैव सिद्धत्वात् (वि० प०)।
[रूपसिद्धि]
१. शय्यते। शी + यण् + ते। 'शीङ् स्वप्ने' (२। ५५) धातु से 'ते' प्रत्यय, भाव अर्थ में “सार्वधातुकेयण' (३। २। ३१) से 'यण' प्रत्यय तथा प्रकृत सूत्र से शीङ्धातुघटित ईकार को अयादेश।
२. अधिशय्य गतः। 'अधि' उपसर्गपूर्वक 'शीङ् स्वप्ने' (२५५) धातु से 'क्त्वा' प्रत्यय, समास, क्त्वा को यप् आदेश, प्रकृत सूत्र से ईकार को अयादेश, लिङ्गसंज्ञा, सि-प्रत्यय, अव्ययसंज्ञा तथा 'सि' का लुक् ।। ६९९ ।
७००. आयिरिच्यादन्तानाम् [३।६। २०] [सूत्रार्थ]
आकारान्त धातुओं में आकार के स्थान में 'आयि' आदेश होता है, 'इच्' प्रत्यय के परे रहते।। ७००।