________________
२१८
कातन्त्रव्याकरणम् (२। ७०), सन्। 'भृ भर्त्सने' (८। १८), चेक्रीयितम् उरादेशे कृते द्विवचनम् , वृवृङोर्वकारस्य दयाष्ठ्यत्वात् कथमुरिति ? सत्यम्। उभयोः स्थाने य उत्पद्यते स लभतेऽन्यतरव्यपदेशम्। यथा देवदत्तयोः पुत्रः, देवदत्तस्य पुत्रः इति। अथवा पवर्गाच्चेति ऋतो विशेषणे अर्थात् सिध्यति यदोष्ठ्योपधस्येति धातुविशेषणमाह। तद् दन्त्योष्ठ्यस्यापि प्रतिपत्त्यर्थमिति मनसि कृत्वाह – दन्त्योष्ठ्यादपीति। न च पवर्गादित्युक्ते पवर्गात् परो धातुरिति संभाव्येत अनुष्टुप् तीर्यते त्रिष्टुप् शीर्ण इति धातोः श्रुतत्वात्।। ६७५।
[वि० प०] __उरो०। पुपूर्षनीति। 'पृ पालनपूरणयोः' (२। ७०) इति। बोभूर्यते इति। 'भृ भर्त्सने' (८।१८), चेक्रीयिते उरादेशे कृते द्विवचनम्। वृवृङोर्वकारस्य दन्त्यौष्ठ्यत्वाद्
ओष्ठ्यौपध ऋकारो न भवति, अतः कथम् उरिति ? सत्यम्, उभयोः स्थाने यो निष्पद्यते स लभतेऽन्यतरव्यपदेशम्। यथा देवदत्तयोः पुत्रो देवदत्तस्य पुत्रोऽयमिति ब्रवीति दन्तोष्ठजन्मापि वकार ओष्ठ्य उच्यते इत्याह – दन्त्यौष्ठ्यादपीति ।। ६७५ ।
[समीक्षा]
'बुभूषति, मुमूर्षति' आदि शब्दरूपों के सिद्ध्यर्थ धातुगत ऋवर्ण को 'उर्' आदेश दोनों ही व्याकरणों में किया गया है। कातन्त्रकार ने एक ही सूत्र में उर्' आदेश का उल्लेख किया है, जब कि पाणिनि ने उकारादेश ही माना है, परन्तु उनकी प्रक्रिया के अनुसार ऋवर्ण के स्थान में होने वाले अण् आदेश में रपर भी होता है - "उरण रपर:' (अ० १।१। ५१)। उकारादेशविधायक पाणिनि का सूत्र है - "उदोष्ठ्यपूर्वस्य'' (अ० ७। १ । १०२)। __ [रूपसिद्धि]
१. पुपूर्षति। पृ + सन् + ति। 'पूरितुमिच्छति' इस अर्थ में 'पृ पालनपूरणयो:' (२। ७०) धातु से ‘सन्' प्रत्यय. अगुण, धातुघटित ऋकार को उर्, द्विवचनादि, उकार को दीर्घ, मूर्धन्यादेश, 'पुपूर्ष' की धातुसंज्ञा, वर्तमानासंज्ञक 'ति' प्रत्यय, अन्-विकरण तथा अकारलोप।
२. बुभूषति। ऋ + सन् + ति। ‘भरितुमिच्छति' इस अर्थ में 'भ भर्त्सने' (८। १८) धातु से सन्, उर्, द्विर्वचनादि, 'बुभूर्ष' की धातुसंज्ञा तथा 'ति' विभक्तिकार्य।
३. मुमूर्षति। मृ + सन् + ति। 'मरितुमिच्छति' इस अर्थ में 'मृङ् प्राणत्यागे' (५। १११) धातु से सन्, उर्, द्विर्वचनादि, धातुसंज्ञा तथा विभक्तिकार्य।
४. बोभूर्यते। भृ + य + ते। भृशं भृणाति' इस अर्थ में 'भृ भर्त्सने' (८।१८) धातु से 'य' प्रत्यय, अगुण, ऋ को उर्, द्विर्वचनादि, अभ्यासघटित उकार को गुण, उकार को दीर्घ, धातुसंज्ञा तथा विभक्तिकार्य।
५. प्रावुवूषति। प्र + आ + वृञ् + सन् + ति। 'प्रावरितुमिच्छति' इस अर्थ में