________________
१७६
कातन्त्रव्याकरणम्
६४७. दीधीवेव्योश्च [३। ५। १५] [सूत्रार्थ]
'दीधीङ् दीप्तिदेवनयोः' (२। ५७) तथा वेवीङ् वेतिना तुल्ये' (२। ५८) धातु को गुण नहीं होता है।। ६४७।
[दु० वृ०]
छान्दसावेतौ धातू इत्येके। पञ्चम्यामिति नेहानुवृत्तिः पृथग्योगात् । दीधीवेव्योश्च गुणो न भवति। आदीध्यै, आवेव्यै। आदीध्यनम् , आवेव्यनम् । आदीध्यकः, आवेव्यकः।। ६४७।
[दु० टी०]
दीधी० । गुणबाधिका वृद्धिरिति आदीध्यकः, आवेव्यकः इत्यनेकाक्षरत्वाद् यत्त्वं भवति।। ६४७।
[वि० प०]
दीधी० । छान्दसावित्यादि। शर्ववर्मणस्तु वचनाद् भाषायामप्यवसीयते, न ह्यसौ छान्दसान् व्युत्पादयति शब्दानिति। सर्वत्र “य इवर्णस्य०'' (३। ४। ५८) इत्यादिना यत्वम्। न च वक्तव्यम् ‘आदीध्यकः, आवेव्यकः' इत्यत्र गणो नाम न भवत्, बद्धिस्त वुणप्रत्यये कथन स्यादिति। गुणबाधिका वृद्धिरिति “सिजाशिषोश्चात्मने" (३। ५ । १०) इत्यत्रात्मनेग्रहणेन ज्ञापितत्वात्।। ६४७।
[समीक्षा]
'आदीध्यनम् , आवेव्यनम्' आदि शब्दरूपों के सिद्ध्यर्थ 'दीधी-वेवी' धातुओं के गुणनिषेध की अपेक्षा होती है, इसकी पूर्ति दोनों व्याकरणों में की गई है। पाणिनि का सूत्र है- “दीधीवेवीटाम्' (अ० १।१।६)। अत: उभयत्र समानता है।
[विशेष वचन १. छान्दसावेतो धातू इत्येके (टु० वृ०)। २. शर्ववर्मणस्तु वचनाद् भाषायामप्यवसीयते (वि० प०)। [रूपसिद्धि]
१. आदीध्यै। आ + दीधी + ऐ। 'आङ्' उपसर्गपूर्वक 'दीधीङ् दीप्तिदेवनयोः' (२। ५७) धातु से पञ्चमीविभक्ति-उत्तमपुरुष–एकवचन 'ऐ' प्रत्यय, “अन् विकरण: कर्तरि'' (३।२।३२) से अन् विकरण, "अदादेलुंग विकरणस्य'' (३।४।९२) से उसका लुक् तथा “य इवर्णस्यासंयोगपूर्वस्यानेकाक्षरस्य' (३।४। ५८) से धात्वन्तवर्ती ईकार को यकारादेश।
२. आवेव्यै। आ + वेवी + ऐ। 'आङ्' उपसर्गपूर्वक 'वेवीङ् वेतिना तुल्ये' (२। ५८) धातु से पञ्चमीविभक्तिसंज्ञक 'ऐ' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।