________________
कातन्त्रव्याकरणम्
संश्च' (अ० १ । २ । ८) । यहाँ अन्तर यह है कि पाणिनि 'सन् क्त्वा' प्रत्ययों का किद्भाव करके "क्ङिति च (अ० १ । १ । ५) सूत्र द्वारा गुणनिषेध करते हैं और कातन्त्रकार शर्ववर्मा ने किद्भाव विना ही किए साक्षात् गुणनिषेध किया है। इस प्रकार कातन्त्रकार का लाघव सुनिश्चित है।
[विशेष वचन ]
१७८
—
१. पारिशेष्याद् विदिर्ज्ञानार्थ : (दु० वृ०)।
२. अन्ये हि विदोऽनिटः, सनि चानिटीत्यनेनैव तेषां सिद्धत्वात् (दु० टी०; वि० प० ) । [रूपसिद्धि]
१. रुरुदिषति। रुद + सन् + अन् + ति । 'रोदितुमिच्छति' इस अर्थ में 'रुदिर् अश्रुविमोचने' (२ । ३१) धातु से “धातोर्वा तुमन्तादिच्छतिनैककर्तृकात्” (३ । २ । ४) से सन् प्रत्यय, “चण्परोक्षाचेक्रीयितसनन्तेषु" (३ । ३ । ७) से धातु को द्वित्व पूर्ववर्ती रूप की ‘“पूर्वोऽभ्यासः” (३। ३ । ४) से अभ्याससंज्ञा, "अभ्यासस्यादिर्व्यञ्जनमवशेष्यम्” (३ । ३ । ९) से 'द्' का लोप, "इडागमोऽसार्वधातुकस्यादिर्व्यञ्जनादेरयकारादेः” (३ । ७। १) से इडागम, प्रकृत सूत्र से गुणाभाव, "निमित्तात् प्रत्ययविकारागमस्थः सः षत्वम् " (३। ८। २६) से सन् प्रत्ययस्थ सकार को षकार, “ते धातव: " ( ३ । २ । १६) से 'रुरुदिष' की धातुसंज्ञा, वर्तमानासंज्ञक - प्रथमपुरुष 'ति' प्रत्यय, अन् विकरण तथा “अकारे लोपम्” (२। १ । १७ ) से पूर्ववर्ती अकार का लोप । २. विविदिषति। विद् + सन् इट् + ति । 'विद ज्ञाने' (२ । २७) धातु 'वेदितुमिच्छति' इस अर्थ में सन् प्रत्यय आदि प्रक्रिया पूर्ववत् ।
-
३. मुमुषिषति । मुष् + सन् + इट् + ति । 'मोषितुमिच्छति' इस अर्थ में 'मुष स्तेये' (८ । ४९) धातु से सन् प्रत्यय आदि प्रक्रिया पूर्ववत् ।। ६४८ ।
६४९. नाम्यन्तानामनिटाम् [३।५।१७ ]
[सूत्रार्थ]
सन् प्रत्यय के परे रहते नाम्यन्त अनिट् धातुओं में गुण आदेश नहीं होता है ।। ६४९ । [दु० वृ० ]
नाम्यन्तानां धातूनामनिटां सनि गुणो न भवति । चिचीषति, निनीषति, नुनूषति, तुष्टृषति, लुलूषति, चिकीर्षति । अनिटामिति किम् ? शिश्रयिषति । ज्ञीप्सतीति नित्यत्वात् कारितलोपः स्यात् ।
दीर्घाणां च कुतो दीर्घो गुणं बाधेत चेत् तदा । दीर्घजाविरुरौ नाम इनो लोपस्तु दुर्लभः ।। ६४९ ।
[दु० टी० ]
नाम्य०। नामी अन्ते येषामिति विग्रह: । अन्तग्रहणं स्पष्टार्थम् । येन विधिस्तदन्तस्येति