________________
१७५
१७५
तृतीये आख्याताध्याये पञ्चमो गुणपादः ६४६. सूतेः पञ्चम्याम् [३। ५। १४]
[सूत्रार्थ]
पञ्चमीविभक्ति-उत्तमपुरुषसंज्ञक प्रत्यय के पर में रहने पर 'सु' धातु को गुण नहीं होता है।। ६४६।
[दु० वृ०] सूते: पञ्चम्युत्तमे गुणो न भवति। सूङ्-सुवै, सुवावहै, सुवामहै।। ६४६ । [दु० टी०]
सूतेः। तिबनिर्देश: स्वरूपग्राहक एव, तेन चेक्रीयितलुगन्तस्य गुणो भवत्येव - सोषवाणि, सोषवाव। यस्तु चेक्रीयितलुगन्तं भाषायां नाभिधीयते इति मन्यते, तन्मते विस्पष्टार्थ एव। सूयति-सुवत्योर्विकरणेन व्यवधानात् “सर्वेषामात्मने सार्वधातुकेऽनुत्तमे पञ्चम्याः ” (३। ५। १८) इति गुणप्रतिषेधाद् वचनम्।। ६४६ ।
[वि. प०]
सूतेः। “सर्वेषामात्मने सार्वधातुके' (३। ५ । १८) इति गुणनिषेधविधौ पञ्चम्युत्तमे प्रतिषेधाभावात् परिशिष्ट इहोत्तमपुरुषो गम्यते इत्याह - पञ्चम्युत्तम इति। 'घूङ् प्राणिगर्भविमोचने' (२। ५४) इत्यादावगुणत्वादुवादेशो भवति।। ६४६ ।
[समीक्षा]
‘सुवै' इत्यादि रूपों के सिद्धयर्थ जो गुणनिषेध की अपेक्षा होती है, उसकी पूर्ति दोनों ही व्याकरणों में की गई है। पाणिनि का सूत्र है - "भूसुवोस्तिङि' (अ० ७। ३। ८८)। अत: उभयत्र साम्य है।
[विशेष वचन] १. तिनिर्देश: स्वरूपग्राहक एव (दु० टी०)।
२. यस्तु चेक्रीयितलुगन्तं भाषायां नाभिधीयते इति मन्यते तन्मते विस्पष्टार्थ एव (टु० टी०)।
[रूपसिद्धि]
१. सुवै। सू + ऐ। 'घूङ् प्राणिगर्भविमोचने' (२। ५४) धातु से पञ्चमीविभक्तिसंज्ञक उत्तमपुरुष-एकवचन 'ऐ' प्रत्यय, 'धात्वादे: षः सः'' (३। ८। २४) सू मूर्धन्य षकार को दन्त्य सकारादेश, “अन् विकरण: सार्वधातुके" (३।२।३२) से अन् विकरण, उसका लोप, प्रकृत सूत्र से गुण का निषेध तथा 'सू' धातुगत उकार को उवादेश।
२. सुवावहै। सू + आवहै। पूङ् प्राणिगर्भविमोचने' (२। ५४) धातु से पञ्चमीउत्तमपुरुष-द्विवचन 'आवहै' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।
३. सुवामहै। सू + आमहै। 'घूङ् प्राणिगर्भविमोचने' (२। ५४) धातु से पञ्चमीविभक्तिसंज्ञक ‘आमहै' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।। ६४६ ।