________________
१२५
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद:
६१६. घ्राध्मोरी: [३। ४। ७६] [सूत्रार्थ]
चेक्रीयितसंज्ञक 'य' प्रत्यय के परे रहने 'घ्रा – ध्मा' धातुओं के अन्तिम आकार को ईकार आदेश होता है।। ६१६ ।
[दु० वृ०]
'घ्रा -ध्या' इत्येतयोश्चेक्रीयते परे ईर्भवनि। जेबीयते, दध्मीयते! हन्तीर्वा वक्तव्य:- जेनीयते, जङ्घन्यते।। ६१६ ।
[दु० टी०]
घ्रा० । दीर्घोच्चारणमुत्तरार्थम्। 'हन्तेीर्वा वक्तव्यः' इति हन्तेीरादेशो विभाषया वक्तव्यः = व्याख्येयः इत्यर्थः। अथवा नीधातुर्हिसायां चेक्रीयित एवाभिधीयते। हन्तेस्तु 'जङ्घन्यते' इति भवति। तथा च प्रयोग:- “त्वन्तु राजन् ! चटकमपि न जङ्घन्यसे" इति।। ६१६।
[वि० प०]
घ्रामो०। 'हन्तेीर्वा वक्तव्यः' इति नीरिति धात्वन्तर हिंसार्थे चेक्रीयित एवाभिधीयते इति वक्तव्यस्यार्थः। हन्तेस्तु 'जङ्घन्यते' इति स्यादेव। तथा च "त्वन्तु राजन् ! चटकमपि न जङ्घन्यसे' इति प्रयोगो दृश्यते।। ६१६ ।
[बि० टी०]
घ्राध्योः। रीति नाशक्यते, भेदनिर्देशात् । अन्यथा घ्राध्मो रीरिति विदध्यात् । घ्राध्मो रीरूपेण विपरिणाम इत्यर्थः। अनेकवर्ण: सर्वस्यैव भविष्यति। हन्तेीर्वा वक्तव्य इति। हन्धातुर्हिसायां गतौ च वर्तते। यदा हिंसायाम् , तदा 'जेनीयते' इति स्यात् । यदा गतो, तदा 'जङ्घन्यते' इति परः।। ६१६।
[समीक्षा
'जेघीयते, देध्मीयते' इत्यादि शब्दरूपों के सिद्धयर्थ 'घ्राध्मा' धातु के अन्तिम आकार को ईकार आदेश करने की आवश्यकता होती है। अत: इसका विधान दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है – “ई घ्राध्मोः' (अ० ७।४३१)। कातन्त्रकार के 'घ्राध्मोरी:'' इस सूत्रपाठ में 'री' आदेश की आशङ्का नही करनी चाहिए, क्योंकि 'री' आदेश की स्थिति में "प्राध्मो री:'' ऐसा भेदबोधक पाठ होता। व्याख्याकारों ने हन् के अतिरिक्त 'नी' को भी धातु माना है - 'नीरिति धात्वन्तरं हिंसार्थे चेक्रोयित एवाभिधीयते' (वि० प०; दु० टी०)।
[रूपसिद्धि]
१. जेघीयते। घ्रा + य + ते। पुन: पुनर्जिघ्रति। 'घ्रा गन्धोपादाने' (१ । २६५) धातु से क्रियासमभिहार अर्थ में 'धातोर्यशब्दश्चेक्रीयितं क्रियासमभिहारे'' (३। २ । १४) सूत्र