________________
१६४
कातन्त्रव्याकरणम्
[बि० टी०]
अभ्यस्तस्य० । गुणिन्यपीति। "अभ्यस्तानामुसि" (३ । ५। ६) इति यथान्नभूतस्य नामिनो गुणस्तथोपधाभूतस्यापि स्यात्, स्थितिपक्षे अन्तभूतस्येति।। ६४० ।
[समीक्षा]
'नेनिजानि, अनेनिजम्' इत्यादि रूपों के सिद्ध्यर्थ धातुगत इकार के गुणनिषेध की अपेक्षा होती है, इसकी पूर्ति दोनों ही व्याकरणों में की गई है। पाणिनि का सूत्र है – “नाभ्यस्तस्याचि पिति सार्वधातुके'' (अ० ७। ३। ८७)।
[विशेष वचन] १. विशेषनामिग्रहणाज्जजनानीत्यलोपो न स्यात् (द० वृ०)।
२. किमर्थ पनरिह नामिग्रहणं प्राप्तिपूर्वकत्वात् प्रतिषधस्य नामिन एव भविष्यति, न ह्यनामिनो गुणः सम्भवति। यद् विशेषनामिग्रहणं तन्नामिद्वारेणेव गुणनिषेधार्थम् । अन्यथा यणादिवत् सामान्यनागुणकार्य प्रसज्येत, ततश्च गमहनजनेत्यादिना जनरप्युपधालोप: स्यादिति भावः (दु० टी०)।
[रूपसिद्धि]
१. नेनिजानि। निज् + अन्लुक् + आनि। 'णिजिर् शौचपोषणयोः' (२। ८१) धातु से पञ्चमीविभक्तिसंज्ञक परस्मैपट-उत्तमपुरुष - एकवचन 'आनि' प्रत्यय, “अन् विकरण: कतरि' (३। २ । ३२) से अन् विकरण, "अदादलग विकरणस्य'' (३। ४। ९२) से उसका लुक, धातु को द्विवंचन, अभ्याससंज्ञादि तथा प्रकृत सूत्र से गुण का निषेध।
२. अनेनिजम्। अट् + निज् + अन्लुक् + ह्यस्तनी - अम्। 'णिजिर शौचपोषणयोः' (२। ८१) धातु से ह्यस्तनीविभक्तिसंज्ञक परस्मैपद प्रथमपुरुष – एकवचन ‘अम्' प्रत्यय, अडागम, अन्विकरण, उसका लुक, धातु का द्विवचन, अभ्याससंज्ञादि तथा प्रकृत सूत्र द्वारा गुण का निषेध।। ६४० ।
६४१. सनि चानिटि [३। ५। ९] [सूत्रार्थ]
धातुघटित उपधासंज्ञक तथा नामिसंज्ञक वर्ण को गु- का निषेध होता है यदि अनिट् सन् प्रत्यय पर में हो तो।। ६४१ ।
[दु० वृ०]
नामिन उपधाया अनिटि सनि गुणो न भवति। बिभित्सति, दित्सा, बुभुक्षते, जिघृक्षति। चकारादनामिनोऽपि क्वचित्। तेन धीप्सतीति नलोप: स्यात् । अनिटीति किम् ? चुकोषिषति।। ६४१ ।
[दु० टी०] सनि। बिभित्सतीति। 'भिदिर् विदारणे' (६ । २)। दित्सति। 'डु दाञ् दाने' (२।