________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपादः
[विशेष वचन ]
१. पुनरिकारग्रहणमुत्तरत्र दीर्घनिवृत्त्यर्थम् (दु० टी० ) । २. तथापि मन्दमतिबोधनार्थमगुणग्रहणम् (दु० टी० ) ।
१२१
[रूपसिद्धि]
१. आद्रियते । आङ् + दृ + ते। 'आङ्' उपसर्गपूर्वक 'दृङ् आदरे' (५ | ११२) धातु से वर्तमानासंज्ञक आत्मनेपद - प्रथमपुरुष - एकवचन 'ते' प्रत्यय, अन् विकरण: कर्तरि " (३।२।३२) से अन् विकरण, "तुदादेरनि" ( ३।५।२५ ) से अगुण, प्रकृत सूत्र से 'ऋ' के अन्त में इकारागम, "रमृवर्ण: ” (१ । २ । १०) से ऋ को र तथा इकार को "स्वरादाविवर्णोवर्णान्तस्य धातोरियुवौ " ( ३।४।५५) से इयादेश ।
२. आध्रियते। आङ् + धृ + ते 'आङ्' उपसर्गपूर्वक 'धृङ् अवस्थाने' (५ । ११२) धातु से वर्तमानासंज्ञक 'ते' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।। ६१२ । ६१३. यणाशिषोर्ये [३ १४ १७३ ]
[ सूत्रार्थ]
यण् प्रत्यय तथा आशीर्विभक्ति के परे रहते दन्त धातु होता है ।। ६१३ ।
[दु० वृ०]
ऋदन्तस्य यणाशिषोर्ये परे इकारोऽन्तो भवति । क्रियते, क्रियात् । 'ये' इति किम् ? कृषीष्ट ।। ६१३ ।
[दु० टी० ]
यणा । आशिषं प्रति विशेषणं चरितार्थम्, चरितार्थम् यणोऽव्यभिचाराद् एकवाक्यतायां लघुप्रतिपत्त्यर्थ स्वरूपविशेषणमित्याह 'आणि ये' इति ॥ ६१३।
-
के अन्त में इकारागम
[fao to]
यणा०। अत्रापि ये उक्तत्वात् कृतः इत्यादौ दीर्घो न स्यात् । ननु 'क्रियते' इत्यत्रानेन इकारागमे कृते "नाम्यन्तानाम् ” (३।४।७० ) इत्यादिना दीर्घः कथन्न स्यात् ? सत्यम्। ‘“इरन्यगुणे” (३।४।७२) इत्यत्र इकारकरणात् । अन्यथा 'ऋत ईदन्तः' (३।४।७२) इत्यत ईदनुवर्तनाद् 'आद्रियते' इत्यादयः सिध्येयुः । न हि तत्र ह्रस्वस्य फलमपि इयादेशत्वाद् इतोऽनुवर्तनादेव सिद्धेः, तस्मादिकारकरणान्न दीर्घ इति सम्प्रदायविदः । अत्रापि ये उक्तत्वात् 'कृतः, स्मृतः' इत्यत्र कानुबन्धस्य यण्वद्भावान्न इकारागमः ।। ६१३ । [समीक्षा]
‘क्रियते, क्रियात्' इत्यादि शब्दरूपों के साधनार्थ ऋकारान्त धातु के अनन्तर इकार की आवश्यकता होती है। इसकी पूर्ति कातन्त्रकार ने इकारागम से तथा पाणिनि नेॠ को रिङ् आदेश करके की है। इस प्रकार पाणिनीय निर्देश में लाघव है, क्योंकि ऋ को रिङ् आदेश करने पर रकारादेश की आवश्यकता नहीं रहती है।