________________
७४
कातन्त्रव्याकरणम्
५८१. अभ्यस्तानामाकारस्य [३।४।४१] [सूत्रार्थ]
अभ्यस्तसंज्ञक शब्दों के अन्तर्गत आकार का लोप होता है, अगुण सार्वधातुकसंज्ञक प्रत्यय के पर में रहने पर।। ५८१ ।
[दु० वृ०]
अभ्यस्तसंज्ञकानामाकारस्यागुणे सार्वधातुके परे लोपो भवति। मिमते, मिमताम् । जिहते, जिहताम् । दत्ते, धत्ते। अगुण इति किम् ? जहाति।। ५८१ ।
[दु० टी०] अभ्यस्ता० । व्यञ्जनादावीत्त्वं वक्ष्यति, स्वरादौ विधिरयं तथापरश्च योग इति।। ५८१ । [वि० प०]
अभ्यस्तानाम् । मिमते इत्यादि। जुहोत्यादित्वाद् द्विवचनम्, माङ्हाङोरभ्यासस्य "भृङहाङ्माङामित" (३।३।२४) इतीत्त्वम्, “आत्मने चानकारात" (३ ५ ३९) इति नलोपः। धत्ते इति। 'डु धाञ्'। पूर्ववद् द्विवचनम्, अभ्यासतृतीयत्वे तथोश्च दधातेरिति पुनर्दकारस्य धकारः।। ५८१ ।
[समीक्षा]
'मिमते, जिहते, दत्ते, धत्ते' इत्यादि शब्दरूपों के सिद्धयर्थ धातुघटित आकार के लोप की आवश्यकता होती है, इसका विधान दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है - "श्नाभ्यस्तयोरात:' (अ० ६।४। ११२)।
[रूपसिद्धि]
१. मिमते। मा + अन्लुक् + अन्ते। 'माङ् माने शब्दे च' (२। ८६) धातु से वर्तमानासंज्ञक प्रथमपुरुष-बहुवचन ‘अन्ते' प्रत्यय, “अन् विकरण: कर्तरि'' (३।२।३२) से अन् विकरण, “अदादेर्लुग् विकरणस्य'' (३।४।९२) से उसका लुक्, अगुण, द्वित्व, अभ्याससंज्ञादि, "भृव्हाङ्माङमित्' (३।३।२४) से अभ्यासगत अकार को इकार, अभ्यस्त के आकार का लोप तथा “लोपोऽभ्यस्तादन्तिनः' (३। ५।३८) से नलोप।
२. मिमताम्। मा + अन्लुक् + अन्ताम्। 'माङ् माने शब्दे च' (२। ८६) धातु से पञ्चपीविभक्तिसंज्ञक प्रथमपुरुष-बहुवचन 'अन्ताम्' प्रत्यय, अन् विकरण, उसका लुक्, अगुण, द्वित्व, अभ्याससंज्ञादि, अभ्यासगत अकार को इकार, अभ्यस्त के आकार का लोप तथा नलोप।
३. जिहते। हा + अन्-लुक् + अन्ते। 'ओ हाङ् गतौ' (२८७) धातु से वर्तमानासंज्ञक प्रथमपुरुष-बहुवचन 'अन्ते' प्रत्यय, अन्लुक, अगुण, द्वित्व, अभ्याससंज्ञादि, "हो जः' (३।३ । १२) से हकार को जकार, अकार को इकार, प्रकृत सूत्र से आकार का लोप तथा नलोप।