________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद:
४. फेलिथ। फल + थल्। ‘फल निष्पत्तौ, जि फला विशरणे' (११७६, १६५) धातु से परोक्षाविभक्तिसंज्ञक मध्यमपुरुष-एकवचन 'थल्' प्रत्यय, इडागम तथा अन्य प्रक्रिया पूर्ववत्।
५. भेजतुः। भज् + अतुस्। ‘भज श्रिञ् सेवायाम्' (१।६०४) धातु से परोक्षाविभक्तिसंज्ञक प्रथमपुरुष-द्विवचन 'अतुस्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।
६. भेजिथ। भज् + इट् + थल्। 'भज श्रिञ् सेवायाम्' (१६०४) धातु से परोक्षाविभक्तिसंज्ञक मध्यमपुरुष–एकवचन 'थल्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।
७. वेपे। त्रप् + ए। 'त्रपूष् लज्जायाम्' (१।३८३) धातु से परोक्षाविभक्तिसंज्ञक आत्मनेपद-प्रथमपुरुष-एकवचन 'ए' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।
८.पाते। त्रप् + आते। 'त्रपूष् लज्जायाम्' (१ । ३८३) धातु से परोक्षाविभक्तिसंज्ञक आत्मनेपद-प्रथमपुरुष-द्विवचन 'आते' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।
९. वेपिरे। त्रप + इरे। 'त्रपूष् लज्जायाम्' (१ । ३८३) धातु से परोक्षासंज्ञक 'इरे' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।
१०. श्रेथतुः। श्रन्थ् + अतुस्। 'श्रन्थ सन्दर्भे' (९। २७६) धातु से परोक्षासंज्ञक 'अतुस्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।
११. ग्रेथतुः। ग्रन्थ् + अतुस्। 'ग्रन्थ सन्दर्भे' (९। २७६) धात् से परोक्षासंज्ञक 'अतुस' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।
१२. देभतुः। दन्भ् + अतुस्। ‘दन्भ् दम्भे' (४।१९) धातु से परोक्षासंज्ञक अतुस् प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।। ५९२।
५९३. न शस–दद-वादि-गुणिनाम् [३।४।५३] [सूत्रार्थ]
अगुण परोक्षासंज्ञक सेट् थल् प्रत्यय के परे रहते शस्, दद्, वकारादि तथा गुणी धातुओं को एत्व एवं अभ्यासलोप नहीं होता है।। ५९३ ।
[दु० वृ०]
शसेर्ददेवकारादीनां गुणिनां च धातूनामेत्त्वमभ्यासलोपश्च न भवति अगुणे परोक्षायां थलि च सेटि परतः। विशशसतुः। विशशसिथ, दददे, दददाते, दददिरे, ववमतुः, ववमिथ, विशशरतुः, विशशरिथ, निनयिथ ।। ५९३।
[दु० टी०]
न शस्। 'शस गतौ, दद दाने' (१।२४०, ३०५), वकार एवादिर्येषाम्, गुणो विद्यते येषामिति। 'टु वम उगिरणे, शृ हिंसायाम्, णीञ् प्रापणे' (१ । ५५७; ८।१५; १। ६००)। न च गुणेऽकारस्य लाक्षणिकत्वम्, किन्तर्हि गुणस्यैव। गणानामिति केचित पठन्ति। गुणशब्देनाभिनिर्वृत्तस्यारित्यस्यैकारस्य ओकारस्य च योऽकारस्तस्य प्रतिषेध इति ।। ५९३।