________________
.
1
अनुयोगचन्द्रिका टीका सूत्र १८३ स्थापनाप्रमाणनिरूपणम् इत्यादि । आसामर्थः सुस्पष्टः । ननु नक्षत्रक्रमस्तु अश्विनीमरणीत्यादिक्रमेण दृश्यते, तत् कथमत्र कृत्तिकादिक्रमेण पठितम् ? इति वेदाह-यदाभिजिन्नक्षत्रेण सहाष्टम विशति नक्षत्राणि पश्यन्ते तदा कृत्तिकारोहिणीत्यादिक्रम एव दृश्यते, अतस्तं जान लेना चाहिये । समस्त नक्षत्रों के नाम संग्रहणी की इन तीन गाथाओं द्वारा इस प्रकार से कहे गये हैं-(कित्तीयरोहिणि मिगसिरं हा य पुणवस्तु य पुस्से घ) १ कृत्तिका, २रोहिणी, ३ मृगशिरा, ४ाद्री, पुनर्वसु ६ पुष्य (तसो य असिलेसा महा उदो फग्गुणीभो य)७ अब्लेषा
मघा ९ पूर्वाफाल्गुनी १० उत्तरा फाल्गुनी (हत्थो चित्तासाती विसाहा तह य होइ अणुराहा) ११ हस्त १२ चित्रा १३ स्वाति १४ विशाखा१५ अनुराधा (जेट्ठा मूला पुव्वासाढा तह उत्तरा चेव) १६ ज्येष्ठा १७ भूला, १८ पूर्वाषाढा, १९ उतराषाढा, (अभिई सवण धणिहा, सत्तभि. सया दो य होति भवया) २० अभिजित् २१ श्रवण २२ धनिष्ठा २३ शतभिषग् २४ उत्तराभाद्रपदा २५ पूर्वाभाद्रपदा, (रेवहअस्सिणि . भरणी एसा नक्खत्तपरिवाड़ी) २६ रेवती २७ अश्विनी २८ भरणी
यह नक्षत्रों को परिपाटी है। - शंका-अश्विनी, भरणी इत्यादिक्रम से नक्षत्रों का क्रम देखा जाता ह-फिर संग्रहणीकारने कृत्तिकादि के क्रम से ऐमा कम क्यों रखा है?
उत्तर-जिस समय अभिजित् नक्षत्र के साथ २८ नक्षत्र पढे जाते સંગ્રહણની આ ત્રણ ગાથાઓ વડે આ પ્રમાણે
मा म माया छे. (१ कित्तिय रोहिणी मिगसिंर अहाय पोयत २२, ३भृगा, ४ भाद्री, ५ पुष तो सिलसा महा उदो फागुणीओ यू) ७ श्लेषा, ८ भया, शिना . त्त गुनी, (हत्थो चित्ता माती विसाहा तह य होइ अणुराहा)
१२ मित्रा, १३ स्वाति, १४ विशाI, १५ मनुराधा (जेदा मला पोसाढा तह उत्तरा चेव) १६ गया, १७ भूत, १८ पूाषाढा, १६ उत्तम अमिई सवणधणिवा, सत्तभिसया, दो य होति भरवया) २० मालिनित श्रवण, २२ पनिा , २३ ताल, २४ उत्तरासाद्र ५, २५ qालाप व अस्मिणि, भेरपी एसा नक्खत्तपतिपाही) २६ रेवती, २७ अश्विनी, २ मा नक्षत्रानी ५Rपाटी छ.
શંકા-અવિની, ભણું વગેરે કમથી નાની પરિગણના થાય છે. તે પછી સંગ્રહણકારે કૃતિકા૬િ ઉમણી નક્ષત્રોની પરિગણુતા કેમ સ્વીકારી છે?
ઉત્તર-જે વખતે અભિજિત નક્ષત્રની સાથે ૨૮ નશાની ગણુના કર