________________
२१३
फाल्गुण, वीर नि०सं०२४५६] भगवती आराधना और उसकी टीकाएँ चार्यवर्यः शिष्टाचार प्रमाणयितुं मंगलपुरस्सग्मुः आराधना-पञ्जिका पदेश्यं वस्तुनिर्दिशन श्रोतृपवृत्यंगनया प्रयोजना- पनेके भाण्डारकर प्राच्यविद्यामंशोधक मन्दिर दित्रयमवबोधयन् सिद्धत्यादिसत्रं चतुर्विशनि- में इसकी एक प्रति है * । लग भग ६ वर्ष पहले मैने गाथामयपीठिका प्रथमावयवभूतमासूत्रयामास । इस टीका को देखा था और इमकी अन्तिम प्रशस्तिके अंत
अंश को अपनी डायरीमें लिख भी लिया था । बह इदानीमात्मनः साम्प्रदायिकत्वमवधान
इस प्रकार है। परन्वं च प्रकाशयन्नात्मकत्र्तकत्वेनास्य शास्त्रस्य
कुन्दावदानयशमा महवामिवंशविनय जनविश्वासनाय प्रमाणनां व्यवस्थाप
पमाकरद्युमणिना गुणिनां वरेण । यितुं गाथाद्वयमाह
श्रीदेवकीर्तिविवधाय बुधमियाय अजनिणणंदिगणि सञ्चगत्तगणि अजमित्तणं
दत्तं यशोधवलनामधुगंधाण ॥ दीणं । उवगपियपायमूले सम्म सुत्तं च श्रीदेवकीर्तिपण्डिनच्छाप्रेण काहत्याकनाम्ना अत्थंच ॥ १३६।।
लिखितमिति । अज्जजिणणंदिगणि मुमुक्षजनाभिगम्यमान संवत १४१६ वर्षे चैत्रसदिपशम्या सोमजिननन्याचार्यः । सम्वगुत्तगणी सर्वगुप्ताचाय: वासरे सकलराजशिरोमुकुटमाणिक्य मरीअजमित्तणंदीणं भाचार्यमित्रनन्दी।
चिनिरीकृतचरणकमलपादपीठस्य श्रीपेरोजपुच्चापरिय कयाणिय उपजीवित्ताइमा स सत्तीए।
साहेः मालसाम्राज्यधुरीविभ्राणम्य समये श्राराहणा सिवग्णपाणिदलभाइणारइया १२७
श्री दिल्याँ श्रीकुन्दकन्दाचार्यान्वये मरस्वती x xxx इमामष्टाश्वासीममकृदनतं त्रिस्त्रिचतुरै
गच्छे बलात्कारगणं भट्टारक श्रीरत्नकीर्तिदेवनिबंधैष्टीकाथैः स्थविरवचनरर्थवितथैः ।
पट्टीदयादिनमण नर णित्वमूवीर्वाणं भट्टारककृतां संवच्योर्थिः शिववचनमीक्षत इह ये
श्रीप्रभाचन्द्रदेव-तमिष्याणां ब्रह्मनाथराम् । प्रत्यक्षार्थाशाधर पुरुषदूरं पदमिम ।। छ।
इत्यागधना पंजिकाया (१) ग्रन्थ भात्मपटनार्थ इत्याशाधरनुस्मृत प्रन्थ सन्दर्भ मूलाराधना दपणे लिखापिनम् । शुभस्तु मंगलमहाश्रीःसमस्तपं. पदप्रमेयार्थ प्रकाशीकरण प्रवणऽष्टम आश्वासः।।६।। म्य शुभम् । - (मिद्धस्तव १० गाथा)
अग्रांतकान्वये साधनयपाल नन्पुत्र कुलपरः अथ प्रशस्ति
नथा लोहिलगोत्रसाधुखेतल माधुरामा नस्यपुत्र श्रीमानस्ति सपादलक्षविषये......
वीरपाल लिखापिनम् । ..........कलिकालिदासः ||३|| इत्युदयकीर्तिमुनिना...मदनकीर्तियतिपतिना ॥४॥
इससे यह मालूम नहीं होता है कि इस टीका के म्लेच्छेशेन ...... महावीरतः ॥५॥
कर्ता कौन हैं। इसके न तो मंगलाचरणमादि प्रारंभिक (अन्तिम पृष्ठ नहीं है।
* • ६७ माफ 1 -BENE