________________
५२४
अनेकान्त
चतुर्थेक विंशतितमजिनस्तवनम् -
"
मि
भि | देलिमैना अभिनन्दने न नंद त्वमंही तव पूजया द या दरिद्रे ऽपि नृपे न मे कथं ते मयि सा न ना | थ ॥ ४
समा ना,
1
[वर्ष १, किरण ८,९, १०
व्याख्या हे सुमते ! पश्चम जिनपते ते
तब गीर्वाणी प्रजासु लोकेषु शिवश्री सुखाय मोक्षलक्ष्मीशर्मणे वर्तते । किं विशिष्टा गीः १ तापहरा वाह्याभ्यन्तरसन्तापापहारिणी किंवत् १ श्रीखंडवत् चन्दनवत् । अथोत्तरार्ध व्याख्यातुः पुनरर्थे । हे सुव्रत स्वामिन् ते तव महस्तेजो ऽपि तमसः पाप्मनः तीव्र तिरस्क्रियाकृत् अत्यर्थतिरस्कारकारि, किं पुनस्तव दर्शन मितिज्ञेयं । हे तात ! हे जगत्पितः इत्यामन्त्रणं सुव्रतस्येत्यर्थः॥ ५
व्याख्या - हे अभिनन्दनेन ! हे अभिनन्दनस्वामिन ! त्वं नन्द समृद्धिं भज । किं विशिष्टस्त्वं ? भिदेलिमैना भिदेलिपानि भेदेन निर्वानि एनांसि पापानि यस्य स तथा । विसर्ग लोपे सन्धिनिषेधः । तथाऽहं तव भवतः अंडी पादौ पूजयामि श्रर्चयामीति । अथोत्तरार्ध - व्याख्या - हे नमे ! एकविंशतितमजिनेन्द्रनाथ स्वामिन् ते तव दया कृपा नृपे राशि दरिद्रेऽपि समाना तुम्या वर्त्तते । तर्हि सा दया मयि विषये कथं न १ यदि सा दया मयि विषये भवति, त
I
1
।
पद्मप्रभा ऽचिदय मंहसा मदाऽहं तथा संसारवासान्मुक्तो भवामीत्यर्थः ॥ ४ ॥ झरं मुदे ते स्थिरपक्ष्मव लि ।
L
अर्थ- हे विनम्रपाप स्वामि अभिनन्दन ! मैं आपके चरण पूजता हूँ, आप समृद्धिको प्राप्त हों । हे नमे - नमिनाथ ! आपकी दया - कृपा - राजा और दरिद्र दोनोंके प्रति समान रूपसे वर्तती है, फिर मेरे ऊपर वह क्यों नहीं है –( यदि वह दया मुझ पर हांवे तो मैं संसारवास से मुक्त हो जाऊँ) ।
प्रभो! प्रभा ते भुव दीप्यमा ना, भ जद्यमीत्वं जिन मल्लिनाथ ॥ ६ व्याख्या - हे पद्मप्रभ ! षष्ठजिनपते! ते तब प्रतिद्वयं लोचनयुगलं मुदेऽस्तु प्रमोदाय भवतु । कथं भूत ? हसां पापनां वरं भक्षणशीलं ! पुनः कथंभूतं स्थिरपचमवल्लि स्थिरा निश्चला पदमवल्ली पदमलता यस्य तत्तथा । ध्यानस्तिमितत्वान्निश्चल पचपलताकमित्यर्थः। अथोत्तरार्ध
पंचम-विंशतितमजिनस्तवनम
व्याख्या - हे प्रभो स्वामिन् मल्लिनाथ जिन ! ते तत्र प्रभा कान्तिर्भुवि पृथिव्यां दीप्यमाना इतस्ततो दीव्यन्ती यमीस्वं यमुनात्वमभजदशिश्रि
श्री | खन्डवत्तापहरा
शिव | श्री
सु
।
खाय गीस्ते सुमते प्रजा सु म हस्तु ते सुबूतदेव ती त्र तिरस्क्रियाकृत्तमसोऽपि ता | त५
अर्थ – हे सुमते - श्री सुमति जिन ! चन्दनकी तरह तापको हरने वाली आपकी वाणी प्रजा जनों में मोक्षलक्ष्मीके सुखका प्रादुर्भाव कराने वाली है । और हे जगत्पिता श्री देव आपका तेज भी अंधकारका - पाप का - अत्यन्त तिरस्कार करने वाला हैफिर दर्शनकी बात ही क्या है ?
* कोनविंशतितमजिनस्तवनम् --